________________
Shri Mahavir Jain Aradhana Kendra
254
www.kobatirth.org
तैत्तिरीय संहिता
दे॒वानां॑ त्वा दे॒वता॑भ्यो गृह्णामि कामा॑ त्वा गृह्णामि ॥ ३ ॥ ध्रुवो॑सि ध्रुवह स॑जा॒तेषु॑ भूयासं
-
Acharya Shri Kailashsagarsuri Gyanmandir
प॒ इत्या॑ शि॒प॑ः । यज॑मानस्य । दे॒वाना॑म् । त्वा॒ ।
दे॒वता॑भ्यः । गृ॒ह्म॒सि॒ । कामा॑य॒ । त्वा॒ । गृ॒ह्णामि ॥ ३ ॥
स॒त्यायु॒रोज॑से य॒न्त्राय॒ त्रय॑स्त्रि ँशञ्च ॥ १ ॥
[का. १. प्र. ६०
1-3,
ध्रुवः । असि । ध्रुवः । अ॒हम् । स॒जातेष्वति॑ि
भवतेर्लेटि शपो लुक, ' इतश्च लोपः ' ' भूसुवोस्तिङि ' इति गुणाभावः । हविर्देवानां देवानां हविः भोज्यं भव पर्याहि । ब्राह्मणं च ' यावदेका देवता कामयते ' इत्यादि । आशिषो यजमानस्य या यजमानस्याशिषः प्रार्थनाः तास्सर्वा भव सर्वासां सम्पादनसमर्थं भव । देवानां त्वा देवानामेव स्वभूतं त्वा देवताभ्यो गृह्णामि । कामाय त्वा गृह्णामि हविर्भागिन्यो देवता यथा यथा कामयन्ते तत्तदनुरूपं गृह्णामि ॥ इति षष्ठे प्रथमोनुवाकः.
For Private And Personal
1- परिधीन् परिधीयमानाननुमन्त्रयते — ध्रुवोसीति यजुर्भिः ॥ तत्र मध्यमं — ध्रुवोसि स्थिरोसि मध्यमत्वाद्वा परिधित्वे विभावाच्च (?) । अहमपि सजातेषु ध्रुवो भूयासम् । समानजन्मानस्सजा
बा. ३-२-६.