SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 254 www.kobatirth.org तैत्तिरीय संहिता दे॒वानां॑ त्वा दे॒वता॑भ्यो गृह्णामि कामा॑ त्वा गृह्णामि ॥ ३ ॥ ध्रुवो॑सि ध्रुवह‍ स॑जा॒तेषु॑ भूयासं - Acharya Shri Kailashsagarsuri Gyanmandir प॒ इत्या॑ शि॒प॑ः । यज॑मानस्य । दे॒वाना॑म् । त्वा॒ । दे॒वता॑भ्यः । गृ॒ह्म॒सि॒ । कामा॑य॒ । त्वा॒ । गृ॒ह्णामि ॥ ३ ॥ स॒त्यायु॒रोज॑से य॒न्त्राय॒ त्रय॑स्त्रि ँशञ्च ॥ १ ॥ [का. १. प्र. ६० 1-3, ध्रुवः । असि । ध्रुवः । अ॒हम् । स॒जातेष्वति॑ि भवतेर्लेटि शपो लुक, ' इतश्च लोपः ' ' भूसुवोस्तिङि ' इति गुणाभावः । हविर्देवानां देवानां हविः भोज्यं भव पर्याहि । ब्राह्मणं च ' यावदेका देवता कामयते ' इत्यादि । आशिषो यजमानस्य या यजमानस्याशिषः प्रार्थनाः तास्सर्वा भव सर्वासां सम्पादनसमर्थं भव । देवानां त्वा देवानामेव स्वभूतं त्वा देवताभ्यो गृह्णामि । कामाय त्वा गृह्णामि हविर्भागिन्यो देवता यथा यथा कामयन्ते तत्तदनुरूपं गृह्णामि ॥ इति षष्ठे प्रथमोनुवाकः. For Private And Personal 1- परिधीन् परिधीयमानाननुमन्त्रयते — ध्रुवोसीति यजुर्भिः ॥ तत्र मध्यमं — ध्रुवोसि स्थिरोसि मध्यमत्वाद्वा परिधित्वे विभावाच्च (?) । अहमपि सजातेषु ध्रुवो भूयासम् । समानजन्मानस्सजा बा. ३-२-६.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy