________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
246
तैत्तिरीयसंहिता
का. १. प्र. ५.
अच्छिद्रां पारयष्णुम् ॥ ५ ॥ अरित्राम् । गतस्फ्यामिति शत-स्क्याम् । अच्छिंद्राम् । पारयिष्णुम् ॥ ५१ ॥ दिवा स सहस्रिणं वैश्वानरादित्य तू नौनेहस सुशर्माणमेकान्न विशतिश्च ॥ ११ ॥ देवासुराः परा भूमिभूमिरुपयन्तस्सं पश्याम्ययजस्सं पश्याम्यग्निहोत्रं मम नाम वैश्वानर एकादश ॥ ११ ॥ देवासुराः क्रुद्धस्सं पश्यामि सं पश्याम नक्तमुपे गन्तनैकपञ्चाशत्॥५१॥ देवासुराः पारयिष्णुम् ॥ हरिः ओम् तत्सत् ॥
'णेश्छन्दसि' इतीष्णुच् । ईदृशीं एथिवी देवी स्वारुहं सुष्टु आरोहामि । छान्दसे लुङि 'कमृदृरुहिम्यः' इत्यङ् ॥ इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमकाण्डे पञ्चमप्रपाठके एकादशोनुवाकः,
समाप्तश्च प्रपाठकः.
For Private And Personal