SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपेता 236 ww तवेदो महित्वा । अस्माकमग्ने मघव॑त्सु धारयानामि क्षत्रमजर सुवीर्यम् । वयं जयेम शतिन५ सहस्रिणं वैश्वानर ॥ ४८ ॥ वाजजातवेद इति जात-वेदः । महित्वेति महि-त्वा । 'अस्माकम् । अग्ने । मघवत्स्विति मघवत्-सु । धारय । अनामि । क्षत्रम् । अजरम् । सुवीर्यमिति सु-वीर्यम् । वयम् । जयेम । शतिनम् । सहस्रिणम् । वैश्वानर ॥ १८॥ वाज॑म् । अग्ने । तव । वेन माहात्म्येन । तृतीयाया आकारादेशः । यद्वा-महिम्नः मकारनकारयोः तकारवकारौ वादेशौ भवतः, उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । शंस स्तुतौ अभिपूर्वोऽवद्यवदने वर्तते, क्तिनि 'तादौ च' इति गतेः प्रकृतिस्वरत्वम्, स च 'उपसर्गाश्चाभिवर्नम् ' इत्यन्तोदात्तः । स त्वमभिशस्तेर्मुञ्चेति ।। __ "वैश्वानरं द्वादशकपालं निर्व पेदायतनं गत्वा '* इत्यस्य याज्या-अस्माकमिति जगती ॥ हे अग्ने वैश्वानर अस्माकं पुत्रादीन् प्रथमं तावद्धनवतः कुरु, ततो मघवत्सु धनवत्सु कतेषु धारय स्थापय क्षत्रं बलं अनामि अनमनशीलम् । ग्रह्यादिलक्षणो णिनिः । अजरमविनाशं सुवीर्यमनभिभवनीयपुत्रादिपुरुषकर्मकम् । ‘नो जरमरमित्रमृताः' 'वीरवी? च ' इत्येतयो *सं. २०२.६. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy