________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता
236
ww
तवेदो महित्वा । अस्माकमग्ने मघव॑त्सु धारयानामि क्षत्रमजर सुवीर्यम् । वयं जयेम शतिन५
सहस्रिणं वैश्वानर ॥ ४८ ॥ वाजजातवेद इति जात-वेदः । महित्वेति महि-त्वा । 'अस्माकम् । अग्ने । मघवत्स्विति मघवत्-सु । धारय । अनामि । क्षत्रम् । अजरम् । सुवीर्यमिति सु-वीर्यम् । वयम् । जयेम । शतिनम् । सहस्रिणम् । वैश्वानर ॥ १८॥ वाज॑म् । अग्ने । तव ।
वेन माहात्म्येन । तृतीयाया आकारादेशः । यद्वा-महिम्नः मकारनकारयोः तकारवकारौ वादेशौ भवतः, उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । शंस स्तुतौ अभिपूर्वोऽवद्यवदने वर्तते, क्तिनि 'तादौ च' इति गतेः प्रकृतिस्वरत्वम्, स च 'उपसर्गाश्चाभिवर्नम् ' इत्यन्तोदात्तः । स त्वमभिशस्तेर्मुञ्चेति ।। __ "वैश्वानरं द्वादशकपालं निर्व पेदायतनं गत्वा '* इत्यस्य याज्या-अस्माकमिति जगती ॥ हे अग्ने वैश्वानर अस्माकं पुत्रादीन् प्रथमं तावद्धनवतः कुरु, ततो मघवत्सु धनवत्सु कतेषु धारय स्थापय क्षत्रं बलं अनामि अनमनशीलम् । ग्रह्यादिलक्षणो णिनिः । अजरमविनाशं सुवीर्यमनभिभवनीयपुत्रादिपुरुषकर्मकम् । ‘नो जरमरमित्रमृताः' 'वीरवी? च ' इत्येतयो
*सं. २०२.६.
For Private And Personal