________________
Shri Mahavir Jain Aradhana Kendra
216
www.kobatirth.org
तैत्तिरीय संहिता
Acharya Shri Kailashsagarsuri Gyanmandir
[का. १. प्र.५.
विन्द॒द्यच्छन्दो॑भिरुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒ न तत्र॑ जा॒मय॑स्तीत्या॑हु॒र्योह॑रहरुप॒तिष्ठ॑त॒ इति॒ यो वा अ॒ग्निं प्र॒त्यम॑प॒तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यः परा॒ विष्व॑ङ्ग॒जया॑ प॒शुभि॑रेति॒ अन्विति॑ । अ॒वि॒न्द॒त् । यत् । छन्दो॑भि॒रिति॒ छन्द॑―भिः॒ः । उ॒प॒तिष्ठ॑त॒ इत्यु॑प-तिष्ठ॑ते । स्वम् । ए॒व । तत् । अन्विति॑ि । इ॒च्छ॒ति॒ । न । तत्र॑ जामि । अ॒स्ति॒ि । इति॑ । आ॒हुः । यः । अह॑रह॒रित्यहः॑ अ॒ह॒ः । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । इति॑ । यः । वै । अ॒ग्निम् । प्र॒त्यङ्ग् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प
I
1
I
तिष्ठ॑ते । प्रतीति॑ । ए॒न॒म् । ओषति । यः । पराङं । विष्व । प्र॒जयेति॑ प्र॒जया॑ । प॒शुभि॒रिति॑
For Private And Personal
आहुर्वेदार्थविदः कः प्रजापतिः, अत्र सर्वदेवात्मत्वसामान्येनाग्निरुच्यते ; पादपूरणो वा । अमचुपस्थानमेव यजमानस्याशीः, नातः परमाशंसनीयमस्ति ; तस्मादग्निरुपस्थेयः, कस्सामान्यान्याचेत इति । तस्मात्सायम्प्रातश्चोपस्थेय इति । प्रजापतिः पशूनित्यादि । पश्ववगमनमेव यजमानोन्विच्छति । जामि आलस्यम् । गतमन्यत् । यो वा इत्यादि । प्रत्यङ्गातिमुख्येन ओषि