________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
198 mmmmmmmm
तैत्तिरीयसंहिता
का. 1. प्र. ५.
रुन्धेम्भस्स्थाम्भो वो भक्षीयेत्याहाम्भो ह्येता महस्स्थ महो वो अक्षीयेत्या॑ह महो ह्येतास्सहस्स्थ सही वो भक्षीयेत्याह सहो |ता ऊर्जस्स्थोजै वो भक्षीयेति ॥ ३१ ॥
आहो| |ता रेवतीरमध्वमित्याह पशवः । तान् । एव । अवेति । रुन्धे । अम्भः। स्थ । अभः । वः । भक्षीय । इति । आह । अम्भः । हि । एताः । महः । स्थ । महः । वः। भक्षीय । इति । आह । 'महः। हि । एताः। सहः । स्थ । सहः । वः । भक्षीय । इति । आह । 'सहः । हि । एताः। ऊर्जः । स्थ । ऊर्जम् । वः। भक्षीय । इति ॥३१॥ आह । ऊर्जः। हि । एताः। रेवतीः । रम॑ध्वम् । इति । आह । 'पशवः । वै।
अम्भो ह्येता इति ॥ अदनीयं क्षीराद्यन्नमम्भः । 'अदेर्नुम्भश्च' इत्यसुन् । तत्साधनत्वात्ताच्छब्द्यं गवाम् । एवं सर्वत्र द्रष्टव्यम् ॥
महः पूजा ब्रह्म वा, यागादिद्वारेण तत्साधनत्वात् ॥ 'सहो बलं, घृतादीनां बलहेतुत्वात् ।।
उर्जः क्षीरादिरसः ॥ 'पशवो वै रेवतीः रेवत्यः, क्षीरादिसाधनेन तद्वत्वात् । 'रयेर्म
For Private And Personal