________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ७.]
भभास्करभाष्योपेता
195
शतायुः पुरुषशतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठत्येषा वै सूर्मी कर्णकावत्येतयां ह स्म वै देवा
असुराणा५ शततर्हाः स्तृहन्ति इति । आह ।"शतायुरिति शत-आयुः । पुरुषः। शतेन्द्रिय इति शत-इन्द्रियः । आयुषि । एव । इन्द्रिये । प्रतीति । तिष्ठति । एषा । वै । सूर्मी । कर्णकावतीति कर्णक-वती । एतयो । ह । स्म। वै। देवाः । असुराणाम् । शततहानिति शततहान् । तृहन्ति । यत् । एतयां । समिधमिति च' इति गतेः प्रकृतिस्वरत्वम् , 'उदात्तस्वरितयोर्यणः' इत्युकारः स्वयते ॥ __"शतायुरिति ॥ शतवर्षश्शतवीर्यः पुरुषः । हिमशब्देन संवत्सराभिधानं व्याख्यातम् । आयुषि इन्द्रिये च प्रतिष्ठितो भवति अनया समिधमाधाय । एषा वा इत्यादि । ज्वलन्ती लोहमयी स्थूणा सूर्मी । गौरादित्वानीष । कर्णकावती अन्तस्सुपिरवती अन्तर्बहिश्च ज्वलन्तीत्यर्थः । साहितिकं दीर्घत्वम् । तत्सदृशा ऋगित्यर्थः । एतयेत्यादि । असुराणां मध्ये शततर्हान अनेकप्रहारेण शतस्य हन्तॄन् तुंहन्ति नन्ति स्म एतयर्चा । तृह हिंसायाम्, रौधादिकः, 'लट् स्मे' इति लट् । तस्मादेतय
*सं. १-५-५15.
For Private And Personal