SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 176 तैत्तिरीयसंहिता का.१. प्र.५. भक्षीयोर्जस्स्थोजै वो भक्षीय रेवती रमध्वमस्मिन्लोकैस्मिन्गोष्ठेस्मिन्क्ष येस्मिन् योनाविहैव स्तृतो माप ऊर्जम् । वः । अक्षीय । रेवतीः । रमध्वम् । अस्मिन् । लोके । अस्मिन् । गोष्ठ इति गो-स्थे। अस्मिन् । क्षयें । अस्मिन् । योनौ । इह । एव । स्त । इतः। मा । अपेति । गात । बह्वीः । मे। महः पूजा ब्रह्म वा महः तद्धेतवः स्थ यागादिद्वारेण । वः युष्माकं अदनीयं क्षीरादि भक्षीय । सहो बलं तद्धेतवः स्थ युष्माकं बलकरं घृतादि भक्षीय । उर्जः रसः क्षीरादि तद्धेतवः स्थ युष्माकमूर्ज बलकररसं भक्षीय । मह्यादिभ्योऽसुन् । उर्जयतेः क्विप् सम्पदादिलक्षणः । हे रेवतीः रेवत्यः क्षीरादिना धनेन तहत्यः । 'रयेमतो बहुलम् ' इति सम्प्रसारणम् , ' वाच्छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । रमध्वं प्रीयमाणा वर्तध्वम् । 'पशवो वै रेवतीः पशूनेवात्मत्रमयते'* इति ब्राह्मणम् । अस्मिन्लोके एथिव्याम् । 'उडिदम् ' इति विभक्तिरुदात्ता । अस्मिन् गोष्ठे गवां स्थाने बजे । गावस्तिष्ठन्त्यस्मिन्निति 'सुपि स्थः' इति कः, 'अम्बाम्ब' इति मूर्धन्यः । अस्मिन् क्षये अस्मदीये । 'क्षयो निवासे ' इत्याद्युदात्तत्वम् । अस्मिन् योनौ रमध्वमिति सर्वत्र । इहैवास्मदीये लोकादौ स्त भूयास्त । इतोस्मत्सकाशान्मापगात अपरक्ता मापगात न निर्गच्छत । अपि तु बह्वीः बह्वयः पुत्रपौत्रादिमत्यो मम भूयास्त ॥ *सं. १-५-८.० For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy