________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
160
तैत्तिरीयसंहिता
[का. १. प्र. ५
एतस्य यज्ञश्छिद्यते योऽग्निमुहासयते बृहस्पतिवत्यर्थोप॑ तिष्ठते ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैव यज्ञ सन्दधाति विच्छिन्नं यज्ञ५ समिमं दधात्विया॑ह सन्तत्यै विश्वे देवा
इह मादयन्तामिाह सन्तत्यैव छिद्यते । यः । अग्निम् । उदासयत इत्युत्वासयते । बहस्पतिवत्यति बहस्पति-वत्या । ऋचा । उपति । तिष्ठते । ब्रह्म । वै । देवानाम् । बृहस्पतिः । ब्रह्मणा । एव । यज्ञम् । समिति । दधाति । विच्छिन्नमिति वि-छिन्नम् । यज्ञम् । समिति । इमम् । दधातु । इति । आह । सन्तत्या इति सं-तत्यै । विश्व । देवाः । इह । मादयन्ताम् । इति । आह । सन्तत्येति सं
तत्वम् । विश्वे देवा इति । विच्छिन्नयज्ञं सन्तत्यैव सन्धाय सन्ततमिहेति देवेभ्योनुदिशति ज्ञापयति । सप्त त इति । समिदादयस्सप्तसप्त प्रत्येकं सप्तसङ्ख्याः सप्तधा सर्वा अपि सप्तधा भिन्नाः अग्नेः प्रियास्तनुवः तनुवत् मूर्तिरिव प्रधानभूताः अनेस्तास्सर्वाः अवरुन्धे स्वाभिमतसाधनतया लभते । पुनरूजेति । । पुनरूर्जा नि
For Private And Personal