________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ३.]
भभास्करभाष्योपेता
147
न्ति यश्चास्यर्णयात्तौ भागधेयैनं प्रीणाति नातिमार्छति यज॑मानः॥९॥
भूमि म्ना द्यौरिणान्तरिक्षं महिवारुणम् । एकादशकपालमित्येकादश-कपालम्। अनु । निरिति । वपेत् । यम् । च । एव । हन्ति । यः । च । अस्य । ऋणयादित्यूण-यात् । तौ। भागधेयेनेत भाग-धेयैन । प्रीणाति । न । आतिम् । एति । ऋच्छति । यज॑मानः ॥ ९ ॥
आपराभावाय पुरोडाशमेते आहे
ती ततष्षटि शञ्च ॥ २ ॥ 'भूमिः । भूम्ना । द्यौः । वरिणा। अन्तरिक्षम् ।
ण्यन्तात्विप् । ऋणमिच्छतीति क्यचि वा पूर्ववदीत्वाभावः, शतरि छान्दसो नुमभावः पररूपाभावश्च ॥
पञ्चमे द्वितीयोनुवाकः.
'अथ पुनराधेयमन्त्राः । तत्र गार्हपत्य आधीयमाने सर्पराज्ञीस्तिस्रोनुवर्तयति-भूमिभूम्नेति ॥ प्रथमोपरिष्टाढहती, अन्त्यस्य पादस्य द्वादशाक्षरत्वात् । हे देवि अदिते अखण्डिते भूमे ।
For Private And Personal