SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ३.] भभास्करभाष्योपेता 147 न्ति यश्चास्यर्णयात्तौ भागधेयैनं प्रीणाति नातिमार्छति यज॑मानः॥९॥ भूमि म्ना द्यौरिणान्तरिक्षं महिवारुणम् । एकादशकपालमित्येकादश-कपालम्। अनु । निरिति । वपेत् । यम् । च । एव । हन्ति । यः । च । अस्य । ऋणयादित्यूण-यात् । तौ। भागधेयेनेत भाग-धेयैन । प्रीणाति । न । आतिम् । एति । ऋच्छति । यज॑मानः ॥ ९ ॥ आपराभावाय पुरोडाशमेते आहे ती ततष्षटि शञ्च ॥ २ ॥ 'भूमिः । भूम्ना । द्यौः । वरिणा। अन्तरिक्षम् । ण्यन्तात्विप् । ऋणमिच्छतीति क्यचि वा पूर्ववदीत्वाभावः, शतरि छान्दसो नुमभावः पररूपाभावश्च ॥ पञ्चमे द्वितीयोनुवाकः. 'अथ पुनराधेयमन्त्राः । तत्र गार्हपत्य आधीयमाने सर्पराज्ञीस्तिस्रोनुवर्तयति-भूमिभूम्नेति ॥ प्रथमोपरिष्टाढहती, अन्त्यस्य पादस्य द्वादशाक्षरत्वात् । हे देवि अदिते अखण्डिते भूमे । For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy