SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 76 www. kobatirth.org " "तत्तिरीयसंहिता [का. १. प्र. १. गृ॒णन्त॑ आ॒सया॒स्मिन्ब॒र्हिषि॑ मादयध्व "म॒ग्नेव॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सुनाय॑ सुम्निनी सुम्ने म धत्तं धुरि धुर्यौ पातु म 18 Acharya Shri Kailassagarsuri Gyanmandir शब्दयन्तः अहो सम्यगियं स्तुतिः कृतेत्येवं प्रशंसन्तः । अभिरभागे ' इति लक्षणादिषु कर्मप्रवचनीयत्वम् । अस्मिन् बर्हिषि स्तीर्णे यज्ञे आसद्य उपविश्य मादयध्वं तृप्यत । मद तृप्तियोगे, चौरादिकः, आकुस्मीय आत्मनेपदी । आसद्येति कृदुत्तरपदप्रकृतिस्वरत्वम् । 'ऊडिदम् ' इत्यादिना इदमस्सप्तम्या उदात्तत्वम् । स्रुचौ संप्रस्रावयति ' * इत्यादि ब्राह्मणम् । ' वैश्वदेव्यर्चा '* इत्यादि च ॥ ( " धुरि स्फ्ये वा स्रुचौ विमुञ्चति — अमेरिति ॥ हे जुहूती वां युवां अग्नेः अपन्नगृहस्य अपन्नस्थानस्य सदसि सदने निश्चलभूत धुरादौ सादयामि स्थापयामि । किमर्थं : सुम्नाय सुम्नार्थं यजमानस्य सुखं यथा स्यादिति । हे सुम्निनी सुम्रवत्यौ । ' वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । मामध्वर्यु सुने धत्तं स्थापयतम् । किञ्च – धुरि यागलक्षणायामस्यां वर्तमानौ धुर्यौ अस्या धुरो वोढारौ पत्नीयजमानौ पातं रक्षतम् । , ' धुरो यकौ ' इति यत्प्रत्ययः, ' तित्स्वरितम्' इति 'स्वरितत्वम्, यतो नावः इत्याद्युदात्तत्वं बहुलवचनान्न भवति । ' धुरि धुर्यौ पातमित्याह । जायापत्योर्गोपीथाय ' इति " ब्राह्मणम् ॥ "अन्वाहार्यपचने फलीकरणहोमं जुहोति — अग्र इति यजुरा - *ब्रा. ३-३-९. + [ अपन्नं अविनश्वरमित्यर्थः माधवीये. ] 1.क-सुखयन्त्यौ. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy