SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org भभास्करभाष्योपेता अनु. १०. ] स्य॒नं मे॑ स॒ह पत्या॑ सं प्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पत्या॒हं ग॑च्छे ग॑च्छ॒ सम॒त्मा समात्मा " म॒हीनां पयो॒स्योष॑धीना॒ 10 Acharya Shri Kailassagarsuri Gyanmandir करोमि । 'समायु॑षा॒ पुन॑ः । सं पत्नी मम॑ । लोके पत्या सह मे स्योनं सुखं करोमि, यज्ञनिष्पत्तेः । सुकृतशब्दान्तोदात्तस्वरः ॥ 55 त॒नुवा त॒नुवा॒ रस॒स्तस्य॒ तेक्षय योक्त्रविमोकेन सम्य 6 'सयो अलौ उदपात्र आनीयमाने पत्नी गार्हपत्यमुपतिष्ठते*समिति चतुष्पदयानुष्टुभा ॥ हे अने गार्हपत्य, यदिदमुदपात्रेण योक्त्रं संगच्छते, तेनाहमायुषा तावत्संगच्छे संगता भूयासं । आशंसायां भूतवच्च ' इति लट्, 'समोगमृच्छिभ्याम्' इत्यात्मनेपदम् । किञ्च —— प्रजया अपत्येन वर्चसा बलेन च संगच्छे पुनः उपर्युपरि । किञ्च - अहं पत्नी भूत्वा पत्या सह संगच्छे न वियोक्ष्ये । किञ्च — ममात्मा क्षेत्रज्ञस्तनुवा अविकलेन्द्रियेण शरीरेण संगच्छताम् । अनेन कर्मणा एतत्सर्वं ममास्त्विति । तनुवेति ' तन्वादीनां छन्दसि बहुळम् ' इत्युवङादेशः । ममेति ' युष्मदस्मदोर्डसि ' इत्याद्युदात्तत्वम् ॥ 10 आज्यं निर्वपति — महीनामिति ॥ महीनां गवां पयोसि | पयसो घृतात्मना परिणतत्वात् कारणरूपेण घृतं व्यपदिश्यते । भवति हि विकारे प्रकृतिशब्दः, यथा शालीन् भुङ्क्ते इति ओदने शालिशब्दः । ' याश्छन्दसि बहुलम् ' इति नामुदात्तः । किञ्च—ओषधीनां रसोसि रसभूतमसिं भक्षिततृणादिपरिणाम`त्वात्तस्य । दासीभारादित्वादोषधिशब्दस्य पूर्वपदप्रकृतिस्वरत्वम्, *क- पति गार्हपत्यं वोपतिष्ठते ग- पत्नी जपति गार्हपत्यं वोपतिष्ठते. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy