SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 तैत्तिरीयसंहिता का. १.स. १. जीरदानुर्यामरैयन् चन्द्रमसि स्वधानिस्तां धीरासो अनुदृश्य यजन्ते ॥ १५ ॥ देवयजन्यै वजं तमतो मा विरपिशन्नेकादश च ॥९॥ महती चासि । वस्वी वासहेतुश्वासि, पुरोडाशादिधनवत्त्वेन देवतानां धारकत्वात् । अत्र 'गुणवचनात् ङीबायुदात्तार्थम् ' इति वसुशब्दात् ङीप् । उरुशब्दात् ङीप् ङीष् वा; न कश्चन विशेषः । ङीप्यपि 'उदात्तयणो हल्पूर्वात् ' इति नद्या उदात्तत्वेन भाव्यम् । अत्र ‘च वा योगे प्रथमा ' इति प्रथमा तिकिभक्तिर्न निहन्यते । अथ* कुतोवगम्यते ईदृशी वेदिरिदानीमभूदिति तत्राह-पुरेति ॥ क्रूरस्याररुनाम्नोसुरस्य उत्करबद्धस्य विसृपः विसर्पणात् पुरा पूर्वमेव । 'सृपितृदोः कसुन् ', व्यत्ययेन प्रथमा । एथिवीं प्रथिताम् । जीरदानुः जीरोग्निः बुद्धिर्वा । 'जु' इति सौत्रो धातुः, तस्मात् 'जोरी च ' इति रक्प्रत्ययः । जीरस्य दानुः दात्री जीरदानुः । 'दाभाभ्यां नुः' इति नुप्रत्ययः । 'अन्तोदात्तप्रकरणे मरुदृधादीनां छन्दस्युपसङ्ख्यानम् ' इति पूर्वपदस्यान्तोदात्तत्वम् । यद्वा-जीवनशीलाः जीराः । 'स्फायितञ्चि' इति रक्प्रत्ययो बहुलवचनात् जीवेरपि भवति। । दानवः दातारः हविषां यजमानाः । जीरा दानवो यस्यामिति बहुव्रीही पूर्वपदप्रकृति*ग-अदः. अित्र जीवेः वकारलोपस्तु ‘जीरदानुरिति छान्दसावर्णलोपात्सिद्धम् ' (६-१-६६) इति भाष्यवचनादवगन्तव्यः । नधातुलोपसूत्रभाष्ये तु 'नैतजीवे रूपं किन्तु रकिंज्यस्संप्रसारणम् ' इत्यन्यथा जीरदानुरिति साधितम्. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy