SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 370 - तैत्तिरीयसंहिता [का. १. प्र. ३. यै जनयत्सूदयच्च । स तेजीयसा मनसा त्वोत उत शिक्ष स्वप॒त्यस्य 1सः। तेजीयसा। मनसा। त्वोतः। उत । शिक्ष। स्वपत्यस्यति सु-अपत्यस्य॑ । शिक्षोः । अग्ने। 18तत्रैव याज्या–स तेजीयसेति त्रिष्टुप् ॥ हे अग्ने स यजमानः पूर्वोक्तगुणविशिष्टो यस्त्वया तेजस्वीति सः तेजीयसा तेजस्वितरेण मनसा, तेजनं तेजः तद्वता निशिततरेण सावधानेनेत्यर्थः । 'अस्मायामेधास्त्रजो विनिः,' ‘विन्मतोलृक् ,' 'टेः' इति टिलोपः । त्वोतः त्वया ऊतस्त्वयैव रक्षितोस्त्विति शेषः । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । तत्र त्वदूत इति वक्तव्ये पृषोदरादित्वाद्यञ्जनलोपः । उत अपि च स्वपत्यस्य शोभनपुत्रपौत्रादेः । 'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । शिक्षोः शक्तुमिच्छतः । 'सनिमीमा' इत्यादिना इस्भावोऽ भ्यासलोपश्च, 'सनाशंसभिक्ष उः' । नृतमस्य मनुष्यतमस्य मनुष्योत्तमस्य यजमानस्य रायः धनानि शिक्ष यजमानकार्यसम र्थान्कर्तुं कृतसङ्कल्पोभव* । सन्नन्ताल्लोट् , जिज्ञासाया अविवक्षितत्वात् 'शिक्षेर्जिज्ञासायाम् ' इत्यात्मनेपदाभावः । यजमानाय देहीति विवक्षितम् । प्रभूतौ प्रभवार्थ यजमानस्य, यथायं लोके तेजस्वी भवति तदर्थमित्यर्थः । निमित्तात्कर्मसंयोगे सप्तमी, 'तादौ च' इति पूर्वपदप्रकृतिस्वरत्वम् । विञ्चते तव प्रसादाद्वयं सुष्टुतयः शोभना स्तुतिर्येषां तादृशास्त्वद्वि *तं-संकल्पोपि. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy