________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
30
तैत्तिरीयसंहिता
का. १. प्र. १.
त्वादित्यास्त्वग्वे "त्वग्नेस्तनूरसि वाचो विसर्जन देवीतये त्वा गृह्णा "यद्भिरसि वानस्प॒त्यस्स इदं देवेभ्यो हव्यर सुशमि शमि"प्वेषमावदो___ "पुरोडाशीयानावपति—अग्रेरिति ॥ अनेस्तनूश्शरीरमिवासि, उद्दीपकत्वात् । हे पुरोडाशीयसमूह । 'कृषिचमितमि ' इत्यादिना तनोतरुप्रत्ययः । स्तुत्यर्थत्वादग्निशब्दोपादानस्य विकृती नोहः । 'अग्नेर्वा एषा तनूः । यदोषधयः' इति ब्राह्मणम् । किञ्चवाचो विसर्जनमसि । विसृज्यते वागनेनेति करण ल्युट् । कदुत्तरपदप्रकृतिस्वरेण लित्स्वरः । 'सावेकाचः' इति वाचः परस्य विभक्तेरुदात्तत्वम् । ' यदा हि प्रजा ओपीनामश्नन्ति । अथ वाचं विसृजन्ते ' *इति ब्राह्मणम् । एवं विश्वजननं त्वां देववीतये देवानां भक्षणार्थी गृह्णामि उलू खले त्वां प्रक्षिपामि । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥ ___ "मुसलमवदधाति-अद्विरसीति ॥ अत्ता आहर्ता तुषाणां अद्रिः । 'अदिशदिभूशुभिभ्यःक्रिन् ' इति क्रिन्प्रत्ययः , नित्त्वादाद्युत्तत्वम् । ईदृशो वनस्पतेर्विकारस्त्वमसि । स तादृशस्त्वं इदं हव्यं हवनाहम् । 'छन्दसि च.' इति यत्प्रत्ययः । सुशमि सुष्ठु स्वयमेव शाम्यतीति सुशमि । 'शमित्यष्टाभ्योधिनुण ' । 'परादिश्छन्दसि बहुळं ' इत्युत्तरपदाद्युदात्तत्वम् । ईदृशमिदं हव्यं देवेभ्यः देवतार्थं शमिष्व शामय मुखहेतुं कुरु । शमयतेः लोट् । 'बहुळं छन्दसि ' इति शपो लुक् ॥ ।
'वृषारवेण दृषदुपले समाहन्ति–इषमिति ॥ हविर्लक्षणं यदि*मा.३-२-५. खि. ग-रक्षणार्थम्. क-शान्तम्.
For Private And Personal Use Only