SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १४. ] www. kobatirth.org भास्करभाष्योपैता Acharya Shri Kailassagarsuri Gyanmandir विश्वा॒ भुव॑नानि॒ यस्मि॒िन्थ्स सौभ॑गानि दधि॒रे पा॑व॒के । तुभ्यं ता 357 1 इ॒व॒ विश्वा॑ । भुव॑नानि । यस्मिन्न् । समिति | सौभ॑गानि । द॒धि॒रे । पा॒व॒के । तुभ्य॑म् । ताः । सति विश्वा भुवनानि सर्वाणि भूतजातानि सौभगानि सौभाग्यानि सन्दधिरे सम्यग्धारयन्ति । ' सुभगं मन्त्रे ' इत्यञ् । त्वदनुग्रहात् पूर्व किमिवावस्थितानीति चेत् ? उच्यते—क्षामेव क्षाम क्षीणं दग्धबहुलमस्माकं शत्रुबलं [बलेन] यादृशं बलं, पूर्वापरजनमरणं वा यादृशं गृहं वा दग्धं यादृशं तदिव पूर्वमसुभगानि भुवनानि त्वत्प्रसादेन सुभगानि भवन्तीति । तस्मादस्माकं शत्रुबलं पूर्वापरमरणं गृहदाहं च शमयित्वा सुभगानस्मान्कुरु श्रीमतो यशस्विनश्च कुरु । पुनातेर्ण्यन्ताण्ण्वुल्, उदात्त निवृत्तिस्वरेण पावकशब्दस्यान्तोदात्तत्वम् ॥ 7" अग्नये कामाय पुरोडाशमष्टाकपालं निर्वपेद्यं कामौ नोपनमेत् '* इत्यस्य पुरोनुवाक्या तुभ्यं ता इति गायत्री || हे अङ्गिरस्स्तम गन्तव्यतम गतिमत्तमेति वा । अगि रगि लघि गत्यर्थाः, अस्मादसुनि इरुडागमो निपात्यते । हे अग्ने तुभ्यं ताः प्रसिद्धाः विश्वास्सुक्षितयः शोभना क्षितिर्गतिर्यासां ताः प्रजाः । ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - शोभनं क्षयन्ति वसन्तीति सुक्षितयो मनुष्याः । ' मन्तिन्व्याख्यान ' इत्युत्तरपदान्तोदात्तत्वम् । पृथक्कामाय नानाविधेभ्यः कामेभ्यः कामसिद्धये येमिरे यमन्ति तिं इरुगागमो . *48 *सं. २-२-३. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy