SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. 11. भभास्करभाष्योपैता 333 समुद्रं गच्छ स्वाहान्तरिक्षं गच्छ 'समुद्रम् । गच्छ । स्वाहा । अन्तरिक्षम् । न्तीत्यादिशः । विविधं दिशन्तीति विदिशः । उर्ध्व दिशन्तीत्युद्दिशः । ऋत्विगादिना दिशेः किन, कृदुत्तरपदप्रकृतिस्वरत्वम् । ईदृश्यो या दिशस्ताभ्यस्स्वाहा नमश्च दिग्भ्य इति । 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । 'दिशो जुहोति दिश एव रसेनानक्ति '* इति ब्राह्मणम् ॥ इति तृतीये दशमोनुवाकः. 'उपयष्टोपयनति गुदस्य प्रच्छेदात्-समुद्रं गच्छ स्वाहेत्येकादशभिर्मन्त्रैः ॥ समुद्रादिशब्दवाच्याश्च देवताः प्रसिद्धाः । गुदावदानं चेह गच्छेत्युच्यते । समुद्रवाच्या देवतां गच्छ, स्वाहा करोमीति शेषः, समुद्राय त्वा स्वाहुतं करोमीति । एवमन्तरिक्षादिष्वपि योज्यम् । 'समुद्रं गच्छ स्वाहेत्याह रेत एव तद्दधाति । इति ब्राह्मणम् । प्रजावृद्धिहेतुत्वादुपयजामेवमुक्तम् । 'यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयभिरेव 'इत्यादि ब्राह्मणम् ॥ अन्तरिक्ष प्रजानां प्रजननं, 'अन्तरिक्षं ह्यनु प्रजाः प्रजायन्ते ।। *सं. ६.३.११. सिं. ६.४.१. *45 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy