SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भास्करसायोपेता 325 __ स्तोकाना५ स्वाहोनस मारुतं गच्छतम् ॥ १७॥ सं ते मनसा मनस्सं प्राणेने प्राणो "स्वाहा । ऊर्ध्वनभसमित्यूर्ध्व-नासम्।मारुतम्। गच्छतम् ॥ १७॥ अद्भयो वीहि पञ्च च ॥ ९ ॥ 'समिति । ते । मनसा । मनः । समिति । प्राणेनेति प्र-अनेन । प्राण इति प्र-अनः । वपाश्रपण्यौ प्रहरति-स्वाहेति ॥ हे वपाश्रपण्यौ युवां स्वाहा स्वाहुते भूत्वा उनभसं उर्ध्वनमस्संज्ञं मारुतं गच्छतं, यथा तेनैव प्रहृते स्याताम् । उर्ध्व नभत इत्यूर्ध्वनभाः । णम हिंसायां, अत्र तु गतिकर्मा, तस्मात् 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इत्यसुन्प्रत्ययः । 'उर्ध्वनमा ह स्म वै मारु-- तो देवानाम् '* इत्यादि ब्राह्मणम् ॥ इति तृतीये नवमोनुवाकः. षदाज्येन हृदयमभिधारयति-सन्ते मनसेति ॥ हे हृदय ते तव मनसा मनस्स्थानीयेन मननीयेन वानेन एषदाज्येन देवानां मनस्सङ्गतमस्तु, तथा देवानामिदं स्टहणीयमस्तु यथा *सं. ६-३.९. .. .. *44 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy