SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 तैत्तिरीयसंहिता का. १.प्र.३. गच्छता सं यजत्रैरङ्गानि सं यज्ञ पतिराशि| घृतेनाक्तौ पशुं त्रायेगच्छताम् । समिति । यजत्रैः।अङ्गानि। समिति। यज्ञपतिरिति यज्ञ-पतिः । आशिषेत्या-शिषा । "घृतेन । अक्तौ । पशुम् । त्राथाम् । "रेवतीः । ककुदि समनक्ति-सं यजत्रैरिति ॥ त्वदीयान्यङ्गानि हृदयादीनि यजत्रैर्यागैस्सङ्गच्छन्तां यागसाधनानि भवन्तु । यहायागसाधनैस्सङ्गच्छन्तां यागसाधनमध्ये वर्तन्ताम् । गच्छन्तामिति लौकिको वाक्यशेषः, अनुषङ्गस्याभावात् । 'अमिनक्षियजिवधिपतिभ्योऽत्रन् ' इति यजेरनन्प्रत्ययः । 'विश्वरूपो वै त्वाष्ट्र उपरिष्टात् पशुमभ्यवमीत् '* इत्यादि ब्राह्मणम् ॥ दक्षिणस्यां श्रोण्यां समनक्तिसं यज्ञपतिरिति ॥ यज्ञपतिर्यजमान आशिषा प्रार्थनापदेन सङ्गच्छताम् । लौकिक एव वाक्यशेषः, लोकिकन बहुवचनेन वैदिकस्य व्यवहितत्वात् । 'पत्यावैश्वर्य' इति यज्ञपतिशब्दे पूर्वपदस्य प्रकृतिस्वरत्वम् । आर्वाच्छासेः विपि इत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ ___ 10 स्वधिति स्वरुं च जुबाम का ताभ्यां पशुं समनक्तिघृतेनेति ॥ हे स्वरो स्वधिते घृतेन प्रयाजशेषेणानेन अक्तौ सन्तौ पशुं त्रायेथां समअनेन रक्षतम् । ‘वजो वै स्वधितिर्वजो यूपशकल: '* इत्यादि ब्राह्मणम् ॥ - - *सं. ६.३-७. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy