SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ७.] भट्टभास्करभाष्योपेता 305 थां गायत्रं छन्दोनु प्र जायस्व त्रैष्टुंभ जागतं छन्दोनु प्र जायस्व भव तम् ॥ १२ ॥ नस्समैनसौ समोदधाथाम् । गायत्रम् । छन्दः । अनु । प्रेति । जायस्व । त्रैष्टुंभम् । "जागतम् । छन्दः । अनु । प्रति । जायस्व । "भवतम् ॥ १२॥ नः। समनसाविति स-मनसौ । समोकसाविति सं नाक्ते । घृ क्षरणे । वृषणं वर्षितारं कामानां अग्निं वृष्टिप्रदं वा दधाथां धारयतं धत्तं वा । 'वृषणं ह्येते दधाते ये अग्निम् '* इति ब्राह्मणम् । पूर्ववद्दी भावः ॥ 8-"प्रजातीर्वाचयते-गायत्रमिति ॥ हे अग्ने मथ्यमानस्त्वं गायत्रं छन्दोनुप्रजायख, गायत्रं हि छन्दोनूच्यमानं श्रुत्वा त्वं जायसे । ‘अनुर्लक्षणे' इत्यनोः कर्मप्रवचनीयत्वम्, यथा 'शाकल्यस्य संहितामनुप्रावर्षत् ' इति । 'छन्दोभिरेवैनं प्र जनयति '* इति ब्राह्मणम् । एवं त्रैष्टुभं छन्दोनुप्रजायखेत्यनुषज्यते । अत्र 'छन्दसः प्रत्ययविधाने नपुंसके खार्थ उपसङ्यानम् ' इति खार्थे प्रत्ययः । तत्र गायत्रशद्वात्माग्दीव्यतीयोण , इतराभ्यामुत्सादित्वादञ् , 'उपसध्यानम् ' इति प्राग्दीव्यतीयत्वात् ॥ ___ "जातमग्निमाहवनीये प्रहरति-भवतन्न इति पया पञ्चपदया वस्खष्टऋतुदशाक्षरया ॥ योनिः पुरा भवत्याहवनीये, यश्चेदानी *स. ६-३-५. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy