SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 299 भट्टभास्करभाष्योपेता अनु. ६.] परिवीरसि परि त्वा देवोर्विशो व्ययन्ताम्परीम रायस्पोषो यजरायः । पोषम् । दृह । "परिवीरित परि-वीः। असि । परीति । त्वा । दैवीः। विशः। व्ययन्ताम्। परीति । इमम् । रायः । पोषः । यज॑मानम् । रशनया त्रिः प्रदक्षिणं परिव्ययति-परिवीरसीति ॥ परिवी यत इति परिवीः । 'अन्येभ्योपि दृश्यते' इति कर्मणि क्विप् , यजादित्वात्सम्प्रसारणम् , 'हलः' इति दीर्घः, कृदुत्तरपदप्रकृतिस्वरत्वम् । परितो रशनया वेष्टनीयोसि हे यूप । अतस्त्वां दैवीः दैव्यो विशः देवानां स्वभूताः प्रजाः मरुदादयः, 'मरुतो वै देवानां विशः '* इति । 'देवाद्यौ ' इति देवशब्दादञ् , ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । परिव्ययन्तां सर्वतोऽनया रशनया वेष्टयन्तु । इमं च यजमानं रायो धनस्य पोषः मनुष्याश्च परिवेष्टयन्तु, आब्यः प्रजानामुपजीव्यश्च भवत्वित्यर्थः । 'उडिदम्' इत्यादिना रैशब्दात् षष्ठया उदात्तत्वम् , 'षष्ठयाः पतिपुत्र' इति विसर्जनीयस्य सत्वम् , 'अदुपदेशात् ' इति लसार्वधातुकानुदात्तत्वे धातुस्वरेण यजमानशब्द आधुदात्तः । 'उग्दै रशना', इत्यादि ब्राह्मणम् ॥ *सं. २-२.५. सिं. ६-३.४. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy