SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ६.] www. kobatirth.org भट्टभास्करभाष्योपेता Acharya Shri Kailassagarsuri Gyanmandir मम्प॒दमव॑ भाति॒ भूरैः । विष्णोः कर्माणि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒ - शे । इन्द्र॑स्य॒ यु॒ज्य॒स्सखा॑ । तद्विष्णोः 1 1 भूरैः । ”विष्णः। कर्म॑णि । प॒श्य॒त । यत॑ः । व्र॒तानि॑ । प॒स्य॒ज्ञे । इन्द्र॑स्य । यु॒ज्य॑ः । सखा॑ । " तत् । 6 297 12 अथ द्वितीया ॥ विष्णोः कर्माणि चरितानि पश्यत हे जनाः । कीदृशानीत्याह — यतः यैः । ' इतराभ्योपि दृश्यन्ते ' इति तृतीयान्तात्तसिः । व्रतानि युष्मदीयानि कर्माणि यैः कर्मभिः पस्पशे स्पृशति बनातीति वा युष्मासु । स्पश बाधनादौ स्वार तेत्, 'छन्दसि लुङ्खङ्किटः' इति लिट् । शर्पूर्वाः खयश्शिप्यन्ते इति पकारशेषः । पुनश्च विशेष्यते - इन्द्रस्य युज्यः योग्यरसखा । योगो युक् । सम्पदादित्वाद्युजेः क्विप् । युज साधुर्युज्यः । ' तत्र साधुः' इति यत् यतोऽनाव:' इत्याद्युदात्तत्वम् । यद्वा—युञ्जना युजः योगिनः । 'सत्सूद्विष' इत्यादिना क्विप् । तत्र भवः । दिगादिर्द्रष्टव्यः । तादृशस्यास्य तादृशानि कर्माणि पश्यतेति ॥ "चषालमीक्षते - तद्विष्णोरिति त्रिपदया गायत्र्या ॥ ' विष्णोः परमं पदमवभाति भूरेः' इति यत्पूर्वोक्तं तदेव हि विष्णोः परमं पदं सदा सर्वदा सूरयः मेधाविनः पश्यन्तीति । कीदृशं ? दिवि चक्षुरिवाततम् । सर्वेषां चक्षुस्स्थानीयं सूर्यमण्डलमिह चक्षुरुच्यते । आतं समन्ताद्विस्तारितप्रकाशं, सर्वत्र प्रकाशत्वात् । *सं. १-३-६२ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy