SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 292 तैत्तिरीवसंहिता का. ..प्र.३. त्वा शुन्धतां लोकः पितृषदो यवौसि यवयास्मद्वेषो यवयातीः पितृणा सदनमसि स्वावेशौस्यत्वा । 'शुन्धताम् । लोकः । पितृषदन इति पितृसदनः । यवः । असि । युवयं । अस्मत् । द्वेषः। यवयं । अरातीः । 'पितृणाम् । सद॑नम् । असि । 'स्वावेश इति सु-आवेशः । असि । अग्रेगा 'अवटेऽपोऽवनयति-शुन्धतामिति ॥ व्याख्यातम् ॥ यवान्प्रस्कन्दयति-यवोसीति ॥ व्याख्यातमेव* । 'उग्वै यवो यजमानेन यूपस्सम्मितः + इत्यादि ब्राह्मणम् ॥ बहिर्हस्तं व्यतिषज्यावस्तृणाति-पितृणामिति ॥ व्याख्यातमेव* । 'यर्हिरनवस्तीर्य मिनुयापितृदेवत्यो निखातस्स्यात् 't इति ब्राह्मणम् ॥ 'यूपशकलमवास्यति-स्वावेश इति ॥ सुष्टु आविश्यते स्थीयतेस्मिन्निति स्वावेशः । अधिकरणे घञ् , थाथादिसूत्रेणोत्तरपदान्तोदात्तत्वम् । यूपस्य सुखासनमसीत्यर्थः । नेतारो यागस्य निर्वोढारः यूपशकलाः । 'छन्दस्युभयथा' इति 'नामि' इति दीर्घाभावः, 'नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । तेषां मध्ये अग्रेगास्त्वमसि अग्रे प्रथमं यूपात् गच्छति परापततीत्य *सं. १-३.१.7-9 सिं. ६-३.४. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy