SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 284 www. kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailassagarsuri Gyanmandir ष्यो॑ मनु॒ष्या॑न्थ्स॒ह प्र॒जया॑ स॒ह रायस्पोषि॑ण॒ नमो॑ दे॒वेभ्य॑स्स्व॒धा सह । प्र॒जयेति॑ प्र - जय । स॒ह । रा॒यः । पोषैण । "नमः॑ । दे॒वेभ्यः॑ः । "स्व॒धेति॑ स्वधा । पि॒तृभ्य॒ इति॑ 10 *सं. १-३-४14 [का. १. प्र. ३. चोभयम् । सर्वत्र प्रायेणास्मद्विषय इदं शब्दः, युष्मद्विषय एतच्छब्द:, यथा- ' एषा सा त्वयि ' * ' इयं सा मयि ' * इति । उपागामित्यत्र ' गातिस्था' इति सिचो लुक् । 'देवो ह्येष सन् " इत्यादि ब्राह्मणम् । किं केवल एव मनुष्यानुपैति ? नेत्याह -- प्रजया सह रायो धनस्य पोषेण च सह मनुष्यानुपागामिति । ' यदेतद्यजुर्न ब्रूयादप्रजा अपशुर्यजमानस्स्यात् '+ इत्यादि ब्राह्मणम् । प्रजाशब्दः कंदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः, ' उपसर्गे च संज्ञायाम् ' इति उप्रत्ययः । ' ऊडिदम् ' इत्यादिना रैशब्दात् षष्ठ्या उदात्तत्वम् ॥ "प्राञ्चमञ्जलिं करोति नमो देवेभ्य इति ॥ अस्त्विति शेषः । • नमस्कारो हि देवानाम् इति ब्राह्मणम् ॥ 11. "अञ्जलिं दक्षिणां न्यञ्चति । स्वधा पितृम्य इति ॥ स्वमात्मानं दधातीति स्वधा । ' आतोनुपसर्गे कः ', थाथादिस्वरेणान्तोदात्तत्वम् । अन्नमुच्यते । स्वधा पितृम्योस्तु । ' स्वधाकारो हि पितॄणाम् ' इति ब्राह्मणम् ॥ +सं. ६-३-२· For Private And Personal Use Only 1- दक्षिणं करोति.
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy