SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भष्टभास्करभाष्योपेता 241 तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् । महोजामि ॥ ३१ ॥ बन्धुता रथैन । तस्य । त्राता। भवसि । तस्य । सखा । यः । ते । आतिथ्यम् । आनुषक् । जुजोषत् । "महः । रुजामि ॥ ३१ ॥ बन्धुता । वचौभिरिति वर्चः-भिः । तत् । मा । पितुः । गोतमात् । थिसत्कारम् । यहा-अनुषक्तं यथाभिलषितमातिथ्यं जुजोषत् जोषयति प्रापयति । जुरन्त वितण्यर्थात् लेटि 'बहुलं च्छन्दसि' इति शपश्श्लुः । 'लेटोडाटौ' इत्यडागमः, ' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ते इति कर्मणस्सम्प्रदानत्वात् चतुर्थ्यर्थे षष्ठी । 'अतिर्यः ' ॥ "अथैकादशी-महो रुनामीति ॥ हे अग्ने बन्धुता बन्धुतया बन्धुभावेन । 'सुपां सुलुक्' इति तृतीयाया आकारः । वचोमिस्स्तुतिभिरुपजातया त्वद्वन्धुतया महः महतः असुरान् ये धनादिना मामतिशेरते तात्रुनामि भञ्जयामि मत्तो न्यक्करोमि । महतेः क्विपि 'सावेकाचः' इति व्यत्ययेन विभक्तेरुदात्तत्वम् । तत्तादृशं ज्ञानं गोतमनाम्नः गोतमसदृशाद्वा मम पितुस्सकाशान्मामन्वियाय अन्वगच्छत् । येन त्वां वाग्भिबन्धुत्वाय* [येनेमां वाचं त्वद्वन्धुत्वाय?[ करोमि । यहा-वचोभिरिति व्यत्ययेन बहुवचनम् । स्तुतिवचसा उपजातेन तव बान्धवेन महो रुजामि प्रथमम् । तदनु *तं-वाग्वन्धुखाय.. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy