SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 तैत्तिरीयसंहिता का. १. प्र. २. सर्जनमसि प्रत्यस्तो वरुणस्य पार्शः ।। १६ ॥ प्र व्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विढसर्जनम् । अस । "प्रत्य॑स्त इति प्रति-अस्तः । वरुणस्य । पार्शः॥ १६ ॥ हुत्सु पञ्चत्रि शञ्च ॥ ८॥ 'प्रति । व्यवस्व । भुवः । पते । विश्वानि । अभीति । धामानि । मा । त्वा । परिपरीति ___ "योक्रेण बध्नाति–प्रत्यस्त इति ॥ प्रत्यस्तः उत्क्षिप्तः वरुणस्य पाशस्त्वमसि । यद्वा-त्वया बन्धने कृते वरुणस्य पाशः प्रत्यस्तः ॥ इति द्वितीये अष्टमोनुवाकः.. शकटेन सोमं प्रच्यावयति-प्रच्यवस्वेति तिसृभिः । तत्र प्रथमा षट्दा अतिजगती ॥ प्रच्यवस्व प्रकर्षणास्मा* देशाद्गच्छ भुवः भुवनस्य पते सोम । 'षष्ठ्याः पतिपुत्र' इत्यादिना सत्वम्, 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठयामन्त्रितसमु *तं-रेणात्मनास्मा. - For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy