SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 152 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता पु॒रए॒ता ते॑ अ॒स्त्वये॒मव॑ ख्य॒ वर् आ पृ॑थि॒व्या आ॒रे शत्रून्कृणुहि [का. १. प्र. २. 19 । वरे ते॒ । अ॒स्तु॒ । "अध॑ इ॒म् । अवेति॑ । स्य॒ 1 एति॑ । पृथि॒व्याः । “आ॒रे । शत्रू॑ । कृ॒णु । 20 1 इति सुद्, वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । पुरता अग्रगामी ते तव अस्तु । प्राप्तकाले लोट्, 'पुरोव्ययम्' इति गतित्वात् 'गतिकारकोपपदात्कृत् ' इति कदुत्तरपदप्रकृतिस्वरत्वम् । ' ब्रह्म वै देवानां बृहस्पतिस्तमेवान्वारभते '* इत्यादि ब्राह्मणम् ॥ "देवयजनादर्वाग्यत्र वत्स्यम्भवति तदवस्यति --- अथेति त्रिष्टुभैकपदया || अत्रापि स्वात्मानमाह । अथेत्यानन्तर्ये । इमिति खल्वर्थे । आ इत्युपसर्गस्य श्रुतेः योग्यं क्रियापदमध्याहियते । ष्टथिव्याः ष्टथिवीमात्रात् स्थानान्तरादागतस्त्वं यदि देवयजनादर्वाग्वस्तुमिच्छसि अथेदानीं खलु वरे उत्कृष्टेस्मिन्प्रदेशे अबस्य अवसितो भव । यद्वा — ष्टथिव्या उत्कृष्टेस्मिन्प्रदेशे आगतस्वमिदानीं अत्रैवावस्य | For Private And Personal Use Only 2" आदित्यमुद्यन्तमुपतिष्ठते----आर इति त्रिष्टुभैकपदया ॥ सर्वेप्यात्मीयाः पुरुषाः वीराः यस्य तादृशस्त्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सर्वानस्मदीयान् शत्रून् आरे दूरे कृणुहि स्थापय । कवि हिंसाकरणयोः, ' धिन्विकृण्व्योरच ' इत्युप्रत्ययः, उतश्च प्रत्ययाच्छन्द्रो वा वचनम् ' इति हेर्लुगभावः ॥ 6 *सं. ३-१-१.
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy