SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. १.] www. kobatirth.org भास्करभाष्योपेता पृथिवी आप॑ ओषधीस्त्वन्द्वीक्षाणामपतिरसीह मा सन्त॑म्पाहि ॥ २ ॥ ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir वचै ओषधीष्टौ च॑ ॥ द्यावा॑पृथि॒वी । आप॑ । आ॒र॒धः । *त्वम् । दी॒क्षाणा॑म् । अधि॑पति॒रित्य - प॒तिः । अ॒सि॒ । " इ॒ह । मा । सन्त॑म् । पाहि ॥ २ ॥ 19 127 १ ॥ श्शालां प्रविशति एनमनुजानीतेति भावः । ' बहिः पवयित्वान्तः प्रपादयति ' इत्यादि ब्राह्मणम् ॥ *सं. ६-१-२, 18 आहवनीयमन्वीक्षयति - त्वमिति ॥ हे आहवनीय त्वं दीक्षाणामधिपतिः स्वाम्यसि । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अतो मामपि दीक्षितं कुर्विति भावः ॥ - "यजमान आत्मानमीक्षते — इहेति ॥ इह एतस्यां दीक्षायां सन्तं वर्तमानं मा मां पाहि ॥ इति प्रथमस्य काण्डस्य द्वितीयप्रपाठके प्रथमोनुवाकः. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy