________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपेता
117
राये । अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् । युयोधि । अस्मत् । जुहुराणम् । एनः । भूयिष्ठाम् । ते । नम॑उक्तिमिति नमः-उक्तिम् । विधेम । एति । देवानाम् । अपीर्ति । पन्थाम् । अगन्म । यत् । शुकाम । तत् । अन्विति । प्रवौढुमिति प्र-वोढुम् । अग्निः । विद्वान् । सः। यजात् ॥२७॥ सः । इत् । उ । होता । सः। अध्वरान् । सः । ऋतून् । कल्पयाति । यत् । वार्हिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो इति विज्ञा-वसो । महिषी। इव । त्वत् । रयिः । त्वत् । वाजाः । उदिति । ईरते । अग्ने । त्वम् । पारय । नव्यः । अस्मान् । स्वस्तिभिरिति स्वस्ति-भिः । अतीति । दुर्गाणीति दुः-गानि । विश्वा । पूः । च । पृथ्वी । बहुला । नः । उर्वी । भव । तोकार्य । तनयाय । शम् । योः । त्वम् । अग्ने । व्रतपा इति व्रत-पाः । असि । देवः । एति । मत्र्येषु । आ । त्वम् । यज्ञेषु । ईड्यः । यत् । वः । वयम् । प्रमिनामेति प्र-मिनाम । व्रतानि । विदुषांम् । देवाः । अविदुष्टरास इत्यविदुः-तरासः । अग्निः । तत् । विश्वम् । एति ।
*18.
For Private And Personal Use Only