SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता 117 राये । अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् । युयोधि । अस्मत् । जुहुराणम् । एनः । भूयिष्ठाम् । ते । नम॑उक्तिमिति नमः-उक्तिम् । विधेम । एति । देवानाम् । अपीर्ति । पन्थाम् । अगन्म । यत् । शुकाम । तत् । अन्विति । प्रवौढुमिति प्र-वोढुम् । अग्निः । विद्वान् । सः। यजात् ॥२७॥ सः । इत् । उ । होता । सः। अध्वरान् । सः । ऋतून् । कल्पयाति । यत् । वार्हिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो इति विज्ञा-वसो । महिषी। इव । त्वत् । रयिः । त्वत् । वाजाः । उदिति । ईरते । अग्ने । त्वम् । पारय । नव्यः । अस्मान् । स्वस्तिभिरिति स्वस्ति-भिः । अतीति । दुर्गाणीति दुः-गानि । विश्वा । पूः । च । पृथ्वी । बहुला । नः । उर्वी । भव । तोकार्य । तनयाय । शम् । योः । त्वम् । अग्ने । व्रतपा इति व्रत-पाः । असि । देवः । एति । मत्र्येषु । आ । त्वम् । यज्ञेषु । ईड्यः । यत् । वः । वयम् । प्रमिनामेति प्र-मिनाम । व्रतानि । विदुषांम् । देवाः । अविदुष्टरास इत्यविदुः-तरासः । अग्निः । तत् । विश्वम् । एति । *18. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy