SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 तैत्तिरीयसंहिता . का. १. प्र. 1. ~ ~ ~ W धान्न इति धाम्नै-धाम्ने । देवेभ्यः । यजुषेयजुष इति यर्जुषे-यजुषे । भव । शुक्रम् । असि । ज्योतिः । असि । तेजः । असि । देवः । वः। सविता । उदिति । पुनातु । अच्छिद्रेण । पवित्रैण । वसौः । सूर्यस्य । रश्मिभिरिति रश्मिभिः । शुक्रम् । त्वा । शुकार्याम् । धाम्नैधाम्न इति धाम्ने-धाम्ने । देवेभ्यः । यजुषेयजुष इति यर्जुषेयजुषे । गृह्णामि । ज्योतिः । त्वा । ज्योतिषि । अर्चिः । त्वा । अर्चिर्षि । धाम्नेधाम्न इति धाम्नैधाम्ने । देवेभ्यः । यर्जुषेयजुष इति यर्जुषे-यजुषे। गृह्णामि ॥ १८॥ उप नी रश्मिभिश्शुक्र५ षोडैश च ॥१०॥ कृष्णः । असि । आखरेष्ठ इत्याखरे-स्थः। अग्नये । त्वा । स्वाहा । वेदिः । असि । बर्हिषै। त्वा । स्वाहा । बर्हिः । असि । स्रुग्भ्य इति सुक्-भ्यः । त्वा । स्वाहा । दिवे । त्वा । अन्तरिक्षाय । त्वा । पृथिव्यै । त्वा । स्वधेति स्व-धा। पितृभ्य इति पितृ-भ्यः । ऊर्छ । भव । बर्हिषड्य इति बर्हिषत्-भ्यः । ऊर्जा । पृथिवीम् । For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy