________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्करभाष्योपेता
107
बधान । देव । सवितः । परमस्याम् । परावतीति परा-वति । शतेन । पाशैः । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः। तम् । अतः। मा । मौक् । अपहत इत्यर्प-हतः । अररुः। पृथिव्याः । अदेवयजन इत्यदेव-यजनः। जम्। गच्छ । गोस्थानमिति गो-स्थानम् । वर्षतु । ते । द्यौः । बधान । देव । सवितः । परमस्याम् । परावतीति परा-वति । शतेन । पाशैः । यः। अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः । तम् । अतः । मा ॥१४॥ मौक । अररुः। ते । दिवम् । मा । स्कान् । वसवः । त्वा । परीति । गृह्णन्तु । गायत्रेण । छन्दसा । रुद्राः। त्वा । परीति । गृह्णन्तु । त्रैष्टुभेन । छन्दसा । आदित्याः । त्वा । परीति । गृह्णन्तु । जागतेन । छन्दसा । देवस्य । सवितुः । सवे। कर्म । कृण्वन्ति । वेधसः । ऋतम् । असि । ऋतसदमित्...त-सदनम् । असि । ऋतश्रीरित्यृत-श्रीः । असि । धाः । असि । स्वधेति स्व-धा । असि। उर्वी । च । असि । वस्वी । च । असि । पुरा । क्रूरस्य । विसृप इति वि-सृपः । विरप्शिन्निति
For Private And Personal Use Only