SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु १४.] भभास्करभाष्योपेता 95 प्रमिनाम व्रतानि विदुषो देवा अविदुष्टरासः। अग्निष्टद्विश्वमा पृणाति विद्वान् येभिर्देवा५ ऋतुभिः कल्पयाति ॥२८॥ जुषेथामा स नो यजादा त्रयोविश्शतिश्च ॥१४॥ इषे त्वा यज्ञस्य शुन्धध्वं कर्मणे वां देवोवधूत धृष्टिस्सं वपाम्या दे प्रत्युष्टं कृष्णोसि भुवनमसि वाजस्योभा वां ___ चतुर्दश ॥ १४॥ इषे दृह भुवनमष्टाविशतिः॥२८॥ इति प्रथमकाण्डे प्रथमः प्रपाठकः. दिति भावः । तस्मातमनेन खण्डितमिति भवद्भिरुद्वेगो न कार्यः । अत्र संहितायामग्निष्टदिति 'युष्मत्तत्ततक्षुष्वन्तःपादम् ' इति षः । ऋतुभिरित्यत्र 'दीर्वादटि समानपादे' इति रुत्वम् , 'आतोटि नित्यम् ' इत्यनुनासिकः । एतदुक्तं भवति-अयमग्निः यः पर्वभिरस्माभिः अननुष्ठितैरसन्तुष्टस्तद्विद्वान्* वर्तते तैसवैरदुष्ठै नुष्ठितै]रिव अस्मदनुग्रहाय सन्तुष्टः स देवानपीष्टानिव इष्टानस्मद्विषये प्रसन्नान् करोतु ॥ इति प्रथमकाण्डे प्रथमप्रपाठके चतुर्दशोनुवाकः. इति भट्टभास्करविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमकाण्डे प्रथमः प्रपाठकः. *ख-अननुष्ठि तैर्दुष्टमिति विद्वान्. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy