________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु १४.]
भभास्करभाष्योपेता
95
प्रमिनाम व्रतानि विदुषो देवा अविदुष्टरासः। अग्निष्टद्विश्वमा पृणाति विद्वान् येभिर्देवा५ ऋतुभिः कल्पयाति ॥२८॥ जुषेथामा स नो यजादा त्रयोविश्शतिश्च ॥१४॥ इषे त्वा यज्ञस्य शुन्धध्वं कर्मणे वां देवोवधूत धृष्टिस्सं वपाम्या दे प्रत्युष्टं कृष्णोसि भुवनमसि वाजस्योभा वां
___ चतुर्दश ॥ १४॥ इषे दृह भुवनमष्टाविशतिः॥२८॥ इति प्रथमकाण्डे प्रथमः प्रपाठकः.
दिति भावः । तस्मातमनेन खण्डितमिति भवद्भिरुद्वेगो न कार्यः । अत्र संहितायामग्निष्टदिति 'युष्मत्तत्ततक्षुष्वन्तःपादम् ' इति षः । ऋतुभिरित्यत्र 'दीर्वादटि समानपादे' इति रुत्वम् , 'आतोटि नित्यम् ' इत्यनुनासिकः । एतदुक्तं भवति-अयमग्निः यः पर्वभिरस्माभिः अननुष्ठितैरसन्तुष्टस्तद्विद्वान्* वर्तते तैसवैरदुष्ठै नुष्ठितै]रिव अस्मदनुग्रहाय सन्तुष्टः स देवानपीष्टानिव इष्टानस्मद्विषये प्रसन्नान् करोतु ॥
इति प्रथमकाण्डे प्रथमप्रपाठके चतुर्दशोनुवाकः. इति भट्टभास्करविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये
प्रथमकाण्डे प्रथमः प्रपाठकः.
*ख-अननुष्ठि तैर्दुष्टमिति विद्वान्.
For Private And Personal Use Only