SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 39 कलासवर्णव्यवहारः. 39 अत्रोद्देशकः। त्रिकपञ्चकत्रयोदशसप्तनवैकादशांशराशीनाम् । के हाराः फलमेकं पञ्चांशो वा चतुर्गुणितः ।। ९४ ।। एकसूत्रोत्पन्नरूपांशहारैस्सूत्रान्तरोत्पन्नरूपांशहारैश्च फले रूपे छेदोत्पत्तौ नष्टभागानयने च सूत्रम्--- वाञ्छितसूत्रजहारा हरा भवन्त्यन्यसूत्रजहरघ्नाः । दृष्टांशैक्योनं फलमभीष्टनष्टांशमानं स्यात् ॥ ९५ ॥ अत्रोद्देशकः । परहतिदलनविधानात्रयोदश स्वपरसङ्गणविधानात् । भागाचत्वारोऽतः कति भागास्स्युः फले रूपे ॥ ९६ ॥ . प्राक्स्वपरहतविधानात्सप्तस्वासन्नपरगुणार्धविधानात् । भागास्त्रितयश्चातः कति भागास्स्युः फले रूपे ॥ ९७ ।। रूपांशका द्विषट्कद्वादशविंशतिहरा विनष्टोऽत्र । पञ्चमराशी रूपं सर्वसमासस्स राशिः कः ॥ ९८ ॥ इति भागजातिः । प्रभागभागभागजात्योस्सूत्रम्अंशानां सङ्गणनं हाराणां च प्रभागजातौ स्यात् । गुणकारोंऽशकराशेहरिहरो भागभागजातिविधौ ॥ ९९ ॥ प्रभागजातावुद्देशकः । रूपाधं त्र्यंशाधं व्यंशार्धा) दलार्धपञ्चांशम् । पञ्चांशार्धत्र्यंशं तृतीयभागार्धसप्तांशम् ॥ १०० ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy