SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणितसारसङ्ग्रहः भिन्नभागहारः। भिन्नभागहारे करणसूत्रं यथा - अंशीकृत्यच्छेदं प्रमाणराशेस्ततः क्रिया गुणवत् । प्रमितफलेऽन्यहरने विच्छिदि वा सकलवच्च भागहतौ ॥ ८ ॥ अत्रोद्देशकः। हिङ्गोः पलार्धमौल्यं पणत्रिपादांशको अवेद्यत्र । तत्रार्धे विक्रीणन् पलमेकं किं नरो लभते ।। ९ ॥ अगरोः पलाष्टमेन त्रिगुणेन पणस्य विंशतिव्यंशान् । उपलभते यत्र पुमानेकेन पलेन किं तत्र ॥ १० ॥ पणपञ्चमैश्चतुभिर्नरवस्य पलसप्तमो व्यशीतिगुणः । संप्राप्यो यत्र स्यादेकेन पणेन किं तत्र ॥ ११ ॥ ध्यादिरूपपरिरद्धियुजोऽशा यावदष्टपदमेकविहीनाः । हारकास्तत इह द्वितयाद्यैः किं फलं वद परेषु हतेषु ॥ १२ ॥ ___ इति भिन्नभागहारः । भिन्नवर्गवर्गमूलघनघनमूलानि ॥ 'भिन्नवर्गवर्गमूलघनघनमूलेषु करणसूत्रं यथा कृत्वाच्छेदांशकयोः कतिकतिमूले घनं च घनमूलम् । तच्छेदैरेंशहतौ वर्गादिफलं भवेद्भिन्ने ॥ १३ ॥ 1M भिन्नवर्गभिनवर्गमूलभिन्नघनतन्मलेषु. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy