SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 गणितसारसङ्ग्रहः गुणधनस्य गच्छानयनसूत्रम् - मुखभक्के गुणवित्ते यथा निरग्रं तथा गुणेन हृते । यावत्योऽत्र शलाकास्तावान् गच्छो गुणधनस्य ॥ ९८ ॥ गुणसङ्कलितोदाहरणम् । दीनारपश्चकादिद्विगुणं धनमर्जयन्नरः कश्चित् । प्राविक्षदष्टनगरीः कति जातास्तस्य दीनाराः ॥ ९९ ॥ सप्तमुखात्रिगुणचयत्रिवर्गगच्छस्य किं धनं वणिजः । त्रिकपश्चकपञ्चदशप्रभवगुणोत्तरपदस्थापि ॥ १० ॥ गुणसङ्कलितोत्तराद्यानयनसूत्रम् - असकृयेकं मुखहतवित्तं येनोद्धृतं भवेत्स चयः । व्येकगुणगुणितगणितं निरेकपदमात्रगुणवधाप्तं प्रभवः ॥ १०१ ॥ अत्रोद्देशकः । त्रिमुरवर्तुगच्छबाणाङ्काम्बरजलनिधिधने कियान्प्रचयः । षड्णचयपश्चपदाम्बरशशिहिमगुत्रिवित्तमत्र मुखं किम् ॥ १०२।। गुणसङ्कलितगच्छानयनसूत्रम् - एकोनगुणाभ्यस्त प्रभवहृतं रूपसंयुतं वित्तम् । यावत्कृत्वो भक्तं गुणेन तद्वारसम्मितिर्गच्छः ॥ १०३ ॥ अत्रोद्देशकः । त्रिप्रभवं षटुगुणं सारं सप्तत्युपेतसप्तशती । सप्तामा ब्रूहि सरवे कियत्पदं गणक गुणनिपुण ॥ १०४ ।। पञ्चादिहिगुणोत्तरे शरगिरिोकप्रमाणे धने सप्तादि त्रिगुणे नगेभदुरितस्तम्बेरमर्तुप्रमे । IH.. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy