________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
136
गणितसारसबहः. बाहुपयोदशैकः पञ्चदश प्रतिभुजा मुरवं सप्त । भूमिरियमेकविंशतिरस्मिन्नवलम्बकाबाधे ॥ १८७६॥ समचतुरश्रक्षेत्रं विंशतिहस्तायतं तस्य । कोणेभ्योऽथ चतुभ्यों विनिर्गता रज्जवस्तत्र ॥ १८८॥ भुजमध्यं द्वियुगभुजे' रज्जुः का स्यात्सुसंवीता। को वावलम्बकः स्यादाबाधे केऽन्तरे तस्मिन् ॥ १८९६ ॥ स्तम्भस्योन्नतप्रमाणसङ्ख्या ज्ञात्वा तस्मिन् स्तम्भे येनकेनचित्कार. णेन भग्ने पतिते सति तत्स्तम्भारमूलयोर्मध्ये स्थिती भूसङ्ख्यां ज्ञात्वा तत्स्तम्भमूलादारभ्य स्थितपरिमाणसङ्ख्यानयनस्य सूत्रम्- --
निर्गमवर्गान्तरमितिवर्गविशेषस्य यद्भवेदर्धम् । निर्गमनेन विभक्तं तावस्थित्वाथ भमः स्यात् ॥ १९०६ ॥
अत्रोद्देशकः। स्तम्भस्य पञ्चविंशतिरुच्छ्रायः कश्रिदन्तरे मनः । सम्भारमूलमध्ये पश्च स गत्वा कियान् भनः ॥ १९१६ ॥ वेणूच्छ्राये हस्ताः सप्तकृतिः कश्चिदन्तरे भनः । भूमिश्च सैकविंशतिरस्य स गत्वा कियान् भमः ॥ १९२३ ॥ वृक्षोच्छ्रायो विशतिरप्रस्थः कोऽपि तत्फलं पुरुषः ।। कर्णाकृत्या व्यक्षिपदथ तरुमूलस्थितः पुरुषः ॥ १९३ ।। तस्य फलस्याभिमुवं प्रतिभुजरूपेण गत्वा च । फलमनहीच तत्फलनरयोर्गतियोगसङ्ख्यैव ॥ १९४३ ॥ पञ्चाशदभूत्तत्फलगतिरूपा कर्णसङ्ख्या का। तक्षमूलगतनरगतिरूपा प्रतिभुजापि कियती स्यात् ॥ १९९ ।।
भजचतुषं च is the reading found in the MS.., but it is not, correot.
* The Handhi in Sa is gramatically inoorrect; but the author seems to have intended the phonetic fusion for the take of the amete; vide stanza 2047 of this chapter.
For Private and Personal Use Only