SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 गणितसारसबाहः उत्तक्षेत्रफलानयनसूत्रम्त्रिगुणीकृतविष्कम्भः परिधिासार्धवर्गराशिरयम् । त्रिगुणः फलं समेऽर्थे वृत्तेऽध प्राहुराचार्याः ॥ १९ ॥ अत्रोद्देशकः । व्यासोऽष्टादश वृत्तस्य परिधिः कः फलं च किम् । व्यासोऽष्टादश वृत्ताधं गणितं किं वदाशु मे ॥ २० ॥ आयतवृत्तक्षेत्रफलानयनसूत्रम्व्यासार्धयुतो द्विगुणित आयतवृत्तस्य परिधिरायामः । विष्कम्भचतुर्भागः परिवेषहतो भवेत्सारम् ॥ २१ ॥ अत्रोद्देशकः । क्षेत्रस्यायतवृत्तस्य विष्कम्भो द्वादशैव तु । आयामस्तत्र षट्त्रिंशत् परिधिः कः फलं च किम् ॥ २२ ॥ शङ्काकारवृत्तस्य फलानयनसूत्रम् --- वदना|नो व्यासस्त्रिगुणः परिधिस्तु कम्बुकावृत्ते । वलयार्धकृतिव्यंशो मुरवार्धवर्गत्रिपादयुतः । २३ ॥ अत्रोद्देशकः । व्यासोऽष्टादश हस्ता मुखविस्तारोऽयमपि च चत्वारः । कः परिधिः किं गणितं कथय त्वं कम्बुकारत्ते ॥ २४ ॥ निम्नोन्नतवृत्तयोः फलानयनसूत्रम् परिघेश चतुर्मागो विष्कम्भगुणः स विद्धि गणितफलम् । चत्वाले कूर्मनिमे क्षेत्रे निम्नोन्नते तस्मात् ॥ २५ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy