________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
112
गणितसारसबाहः
उत्तक्षेत्रफलानयनसूत्रम्त्रिगुणीकृतविष्कम्भः परिधिासार्धवर्गराशिरयम् । त्रिगुणः फलं समेऽर्थे वृत्तेऽध प्राहुराचार्याः ॥ १९ ॥
अत्रोद्देशकः । व्यासोऽष्टादश वृत्तस्य परिधिः कः फलं च किम् । व्यासोऽष्टादश वृत्ताधं गणितं किं वदाशु मे ॥ २० ॥ आयतवृत्तक्षेत्रफलानयनसूत्रम्व्यासार्धयुतो द्विगुणित आयतवृत्तस्य परिधिरायामः । विष्कम्भचतुर्भागः परिवेषहतो भवेत्सारम् ॥ २१ ॥
अत्रोद्देशकः । क्षेत्रस्यायतवृत्तस्य विष्कम्भो द्वादशैव तु ।
आयामस्तत्र षट्त्रिंशत् परिधिः कः फलं च किम् ॥ २२ ॥ शङ्काकारवृत्तस्य फलानयनसूत्रम् ---
वदना|नो व्यासस्त्रिगुणः परिधिस्तु कम्बुकावृत्ते । वलयार्धकृतिव्यंशो मुरवार्धवर्गत्रिपादयुतः । २३ ॥
अत्रोद्देशकः । व्यासोऽष्टादश हस्ता मुखविस्तारोऽयमपि च चत्वारः ।
कः परिधिः किं गणितं कथय त्वं कम्बुकारत्ते ॥ २४ ॥ निम्नोन्नतवृत्तयोः फलानयनसूत्रम्
परिघेश चतुर्मागो विष्कम्भगुणः स विद्धि गणितफलम् । चत्वाले कूर्मनिमे क्षेत्रे निम्नोन्नते तस्मात् ॥ २५ ॥
For Private and Personal Use Only