SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 89 मिश्रकव्यवहारः अज्ञातवर्णहेन : पञ्च विमिश्रक्षयं च सैकदश । अज्ञातवर्णसङ्खयां ब्रूहि सरवे गणिततच्वज्ञ ॥ १७८ ।। चतुर्दशैव वर्णानि सप्त स्वर्णानि तत्क्षये'। चतुरवणे दशोत्पन्नमज्ञातक्षयकं वद ॥ १७९ ।। अज्ञातवानयनसूत्रम्वस्वर्णवर्णविनिहतयोग स्वर्णेक्यगुणितदृढवर्णात् । त्यक्त्वाज्ञातस्वर्णक्षयदृढवर्णान्तराहृतं कनकम् ।। १८० ॥ अत्रोद्देशकः। द्वित्रिचतुःक्षयमानास्त्रिस्त्रिः कनकास्त्रयोदशक्षयिकः। वर्णयुतिर्दश जाता बाहि सरवे कनकपरिमाणम् ।। १८१ ।। सुग्मवर्णमिश्रसुवर्णानयनसूत्रम् ज्येष्ठाल्पक्षयशोधित पक्वविशेषाप्तरूपकैः प्राग्वत् । प्रक्षेपमतः कुर्यादेवं बहुशोऽपि वा साध्यम् ॥ १८२ ॥ पुनरपि युग्मवर्णमिश्रस्वर्णानयनसूत्रम् इष्टाधिकान्तरं चैव हीनेष्टान्तरमेव च । उभे ते स्थापयेध्यस्तं स्वर्णं प्रक्षेषतः फलम् ॥ १८३ ॥ अत्रोद्देशकः। दशवर्णसुवर्णं यत् षोडशवर्णेन संयुतं पक्वम् । द्वादश चेत्कनकशतं द्विभेदकनके पृथक् पृथग्ब्रूहि ।। १८४ ॥ बहुसुवर्णानयनसूत्रम् व्येकपदानां क्रमशः स्वर्णानीष्टानि कल्पयेच्छेषम् । अव्यक्तकनकविधिना प्रसाधयेत् प्राक्तनायेव ।। १८५ ॥ I The reading in the Mss. is तत्क्षय, which is obviously erroneous. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy