SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 गणितसारसङ्गहः मत्रोद्देशकः । एकत्रिपश्चमिश्रितविंशतिरिह कालमूलयोनिश्रम् । षड् दश चतुर्दश स्यु भाः किं मूलमत्र साम्यं स्यात् ॥ ५२ ॥ पश्चत्रिंशन्मिश्रं सप्तत्रिंशच नवयुतत्रिंशत् । विंशतिरष्टाविंशतिरथ षट्त्रिंशच्च वृद्धिधनम् ॥ ५३ ॥ उभयप्रयोगमूलानयनसूत्रम्-- रूपस्येच्छाकालादुभयफले ये तयोविशेषेण । लब्धं विभजेन्मूलं स्वपूर्वसङ्कल्पितं भवति ॥ ५४ ।। अत्रोद्देशकः । उदृत्त्या षटूशते प्रयोजितोऽसौ पुनश्च नवकशते । मासैस्त्रिभिश्च लभते सैकाशीति क्रमेण मूलं किम् ॥ ५५ ॥ त्रिद्धचैव शते मासे प्रयुक्तश्राष्टभिश्शते । लाभोऽशीतिः कियन्मूलं भवेत्तन्मासयोईयोः ॥ ५६ ॥ सृद्धिमूलविमोचनकालानयनसूत्रम्मूलं वकालगुणितं फलगुणितं तत्प्रमाणकालाभ्याम् । भक्तं स्कन्धस्य फलं मूलं कालं फलात्प्राग्वत् ॥ ५७ ॥ अत्रोद्देशकः । मासे हि पञ्चैव च सप्ततीनां मासद्वयेऽष्टादशकं प्रदेयम् । ? This same rule is somewhat defectively stated again with . modifestion in rendingahus: पुनरप्युभयप्रयोगमूलानयनसूत्रम् - इच्छाकालादुभयप्रयोगवृद्धिं समानीय । तदषन्तरभक्तं लब्धं मूलं विजानीयात् ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy