SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बीजनिघण्टुः अथ वक्ष्ये मन्त्रकोषं यदुक्तं भूतडामरे । क्रमाद् बीजविधानश्च श्रुत्यर्थज्ञानसम्भवम् ।। १ श्रीशिव उवाचअ विद्युज्जिह्वा, आ कालवज्री, इ गजिनी, ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री, ऋ भयङ्करी, ल संहारिणी, लु करालिनो, ए ऊर्ध्वकेशी, .ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी, अ: चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः, घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्र: ज असिताङ्गः, झ बड़वामुखः, ञ विद्युन्मुखः, ट महाज्वालः, ठ कपाली, ड भोषण:, ढ रुरुः, ण संहारी, त भैरवः, थ दण्डी, द बलिभुक, ध उग्रशूलधृक, न सिंहनादी, प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी, म महाकाल:, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी, व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धुमध्वजः, ह व्योमवक्त्रः, क्ष त्र्यैलोक्यनसनात्मकः ॥ ( नयनश्रोत्रास्यनासाहृत्सु ज्यासे दश स्वराः ।) विद्युज्जिह्वा कालवक्त्रा महाकालरलङ्कृता । ॐ॥ विशबीजं श्रुतिमुखं ध्रुवं हालाहलं प्रिये ( च तत् ) ॥ १० For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy