SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकारान्तर मन्त्राभिधानम् छ॥ २५ ॥ छ-श्छन्दनं सुषुम्ण च पशुः पशुपतिर्मतिः । निर्मलं तरलं वह्निर्भूतमात्रा विलासिनी ।। ७६ ॥ एकमात्रा च वृषली द्विशिरा वामकुपरः । गोकर्णा लाङ्गली वामः कामकर्ता सदाशिवः ।। ७७ ॥ माता निशाचर: पायुविक्षतः स्थितिशब्दकः ।। ७८ ।। ज॥३५॥ ज: शवो वानरः शूली भोगदा विजया स्थिरा । ललदेवो जयो जेता धातकी सुमुखी विभुः ॥ ७९ ।। लम्बोदरी स्मृति: शाखा सुप्रभा कर्तृका धरा । दीर्घबाहू रुचिहसो नन्दी तेज: सुराधिपः ॥ ८० ॥ जवनो वेगितो चामो मानवाक्ष: सदात्मकः । हृन्मारुतेश्वरो वेगी चामोदो मदविह्वलः ॥ ८१॥ झ ॥ ३७॥ झो झङ्कारी गुहो झन्झावायु: सत्यः षड्डन्नतः । अजेशो द्राविणी नादः पाशी जिह्वा जलं स्थितिः ।। ८२॥ विराजेन्द्रो धनुहंस्त: कर्कशो नादजः कुजः । १५ दीर्घबाहुर्बलो रूपमाकन्दितः सुचञ्चलः ॥ ८३ ॥ दुर्मुखो नष्ट आत्मा च विकटा कुचमण्डलम् । कलहंसप्रिया वामा चांगुलीमध्यपर्वकः ।।८४॥ दक्षहासाट्टहासौ च पापा(था)त्मा व्यञ्जनं स्वरः ॥ ८५॥ ॥ २४ ॥ अ-कारो बोधिनी विश्वा कुण्डली म(सु)खदो वियत् । कोमारी नागविज्ञानी सव्यांगुलनखो वकः ।। ८६ ॥ सर्वेशश्चूर्णिता बुद्धिः स्वर्गात्मा घघरध्वनिः । धर्मेकपादौ सुमुखी विरजा चन्दनेश्वरी ।। ८७ ॥ गायन: पुष्पधन्वा च रागात्मा च वराक्षिणी ।। ८८॥ ट ।। २८ ॥ २५ ट-ष्टङ्कारः कपाली च सोमजो' खेचरो ध्वनिः । १ एकनेत्रश्च २ हास: ३ वेगिता ४ सिद्धिः ५ सर्गात्मा ६ वागात्मा ७ सोमेश:+सोमवा: For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy