SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीधर्मप्रभसूरिविरचिता अह तत्थ दुदृचित्तो, पुरोहिओ सूरिनिग्गमोवाए । कारइ अणेसणाई, सूरी वि हु तं मुणेऊणं ॥३५॥ मरहटविसयमंडणपुइइटाणम्मि पट्टणे पत्ता । तत्यत्थि सालवाहणनिवई सुस्सावओ परमो ॥३६॥ महया विच्छड्डेणं, पवेसिया तेण ते पुरं निययं । योऊण वंदिऊणं, संठविया फामुए ठाणे ॥३७॥ । अह पत्तो पज्जुसणासमओ तो विनैवइ निवो सूरि । भहवयसुद्धपंचमिदिणम्मि इंदोऽणुगंतव्यो ॥३८॥ होही न धम्मकिच्चं, जणाणुवत्तीइ वावडस्स महं । ता छद्विदिणे कुव्वह, पज्जुसणं तो गुरू भणइ ॥३९॥ अवि य चलइ मेरू सीयलो होइ अग्गी, मुयइ निययमेरं सायरो वा फया वि । अवि य दिवसनाहो उग्गए पच्छिमाए, न परिवसणपव्वं पंचमि अक्कमेइ ॥४०॥ तो भणइ निवो तम्हा, चउत्थि दिवसम्मि कुणह पव्वं तु । तं गुरुणा वणुनायं, जं भणियं आगमे पयदं ॥४१॥ 'आरेणा वि हु पन्जोसवियव्यं' तो भणइ निवो तुह्रो । भययं ! अणुगहिओऽहं, ज मह अंतेउरीणं तु ॥४२॥ पक्खोववासपारणदिवसम्मि य भत्तमेसणासुद्धं । साहूणुत्तरवारणदिवसम्मि भविस्सए बहुयं ॥४३॥ पज्जोसवणापव्वं, कालगरीहिं इय चउत्थीए । विहियं कारणवसओ, संघेणऽणुमन्नियं तइया ॥४४॥ जं आसि साहुपूयापरो जणो तत्थ किर तया विसए । तप्पमिइ साहुपूयानाम महो अज्ज वि पसिद्धो ॥४५॥ . अह कालेणं सव्वे, नियसीसे विणयवजिए नाउं । मुत्ते मोतुं सिज्जायरं च जाणाविउं सूरी ॥४६॥ नियसीससीससागरसूरीपासे गओ न सो तेणं । उवलक्खिओ य वुत्तो, किं वक्खाणं मए थेर ! ॥४७॥ रुहरं कयं न व ति य, भणियं गुरुणा वि, अइवरं विहियं । अह ते वि दुट्ठसीसा, पुच्छिय सिज्जायरं, किच्छा ॥४८॥ १६ लवे LI, न्नवति नि• इत्यपि पाठः । १७ •वियं सूरी DI, विओ सूरी L2। १८ गयो रोग D21 . से न हो For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy