SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अज्ञातसरिविरचिता देव-गुरु-संघकज्जे, चुनिन्जा चक्कयष्टिसिन पि । कुविओ मुणी महप्पा, पुलायलद्धी य संपन्नो ॥४५॥ एवं च करितेणं, अव्वुच्छित्ती कयाइ तित्यम्मि । जइ वि सरीरावाओ, तह वि हु आराहओ सो वि ॥४६॥ इय काऊण पइन, तत्तो चिंतइ महाबको एस । गभिविज्जाइ नियो, ता घेतव्वो उवाएण ॥४७॥ एवं च विमृश्य ततः कैतवेन कृतोन्मत्तकवेषो नगरमध्ये इदमसंबद्धं प्रलपन् परिभ्राम्यति-यदि गईभिल्लो राजा ततः किमतः परम् !, यदि वा रम्यमन्तःपुरं ततः किमतः परम् !, यदि वा विषयो रम्यस्ततः किमतः परम् :, यदि वा मुनिविष्टा पुरी ततः किमतः परम् ।, यदि वा जनः सुवेषस्ततः किमतः परम् , यदि वा करोमि भिक्षाटनं ततः किमतः परम् , यदि वा शून्यगृहे स्वप्नं करोमि ततः किमतः परम् । इय एवमाइ उम्मत्तचेटियं तस्स मूरिणो दट्टुं । भणइ सदुक्खं सव्वं, सबालवुड्ढाउलं नयरं ॥४८॥ आसन्ननिवाओ नूण, एस राया मुणीण वयभंगं । जं कुणइ इमस्स य, मुणिवयस्स रयणजलनिहिणो ॥४९॥ उम्मत्तयाए हेऊ, जाओ सो चेव निग्घिणो पावो । न गणइ मुणिवयणं पि, कह वि अइसकिलिहमणो ॥५०॥ इअ जणअवन्नवार्य, उम्मत्तं जाणिऊण सूरिं च । सामंत-मंतिवग्गो, भणइ पइत्तेण नरनाहं ॥५१॥ देव ! विरुद्ध एयं पि, ताव जं लिंगिणीए परिभोगो । जं पुण सूरी अवमाणिओ तए होइ उम्भत्तो ॥५२।। किं इत्तिय पि न मुर्य, नरो अवन्नं मुणोण कुणमाणो । पावइ दुहदंदोलिं, सह देसाई जं भणियं ॥५३॥ यतः देवतामतिमाभङ्गे, साधूनां च विनाशने । देवभङ्ग विजानीयाद्, दुर्भिक्षडमराशिवैः ॥५४॥ अवमन्निया उ हाणिं, दिति रिसी रोइयन्वयं हसिया । अकोसिया उ वह-बंधणाई तह वाडिया मरणं ॥५५॥ एयं तु विरुद्धयरं, तहेव अवधीरणं बहुजणस्स । ता एत्तियम्मि वि गए, मुंच इमं साहुणि जम्हा ॥५६॥ वज्जइ अकित्तिपडहो तुम्हाणं देव ! सयलनयरम्मि । दीसंति एत्थ कज्जे, इह-परभवआवईओ य ॥५७॥ इय सोऊणं राया, कुविओ निभत्थए इमे सव्वे ॥ मोहम्गहाभिभूयो, न गिणेइ हियं पि उवइदं ॥५८॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy