SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । ते तं (तेसिं) सीसस्स सीसो सागरचंदो नाम सूरी समत्थो विहरइ । पत्तो य पोत्तियाणमंतियं कमेण कालगसूरी । तेणावि तहिं वि सम्मापुब्व त्ति पाहुत्तीओ सो सामण्णज्जगपडिवा(वं) काल[ग]सूरी भोलउविव (भोलविओ) सागरचंदो वक्खाणं । सो वि नाणम[प]रीसहमाणो पुणो कालगं पुच्छइ-केरिस मे वक्खाणं ! । सो भणइ-सुंदरं । इओ य कालगसीसेहिं सव्वत्थगोत्तिया सूरिणो । न य कहिं पि लद्धा सुद्धी । तओ ते लज्जा(ग्गा) सेज्जायरस्स । तेणावि निम्बंधो त्ति पडिसाहिओ तेसिं सम्भावो। तओ सव्वे वि कालगसीसा सुवनभूमि जउ चलिया। तं व वृंद वजंतं लोगो पुच्छइ । ते भणंति-कालगायरिया सुवनभूमि गमिस्संति । संपत्ता य सिग्घयरजंताऽऽवंतग्ज(ज)णपरंपरा सागरचंदस्स वत्ता, जहा-कालगायरिया आगच्छंति । तो सागरखमणो भणइ-अज्जया ! किं सच्चं जं ग(स)मागइ पियामहो !। तेण भणियं-न जाणामि मए वि सुर्य । जो(सा)गरो भणइ-अज्जया ! सुटु पंडियओ सुम्मइ सो मे पियामहो। कालगो भणह-किं मे य(एए)णं, पंडिया चेव वियाणंति पंडियं । अज्झ(ज्ज) मम तावाणिच्चय(य) वक्खाणेसु । सागरो भणइ-अन्नं किंचि विसमपयत्थं वक्खाणावेसु । कालगेण भणियं-न विसमपयत्थमवगच्छामि । सागरो भणइ-जइ एवं ता सुणेसु । तं चिय साहेमि---- (८) धम्म(म्मु) करेहु म मूढा अच्छहुं(हु), चंचल(लु) जीविउ जोव्वणु पेच्छह । धम्मु जि करणु कम्मुहु दत्थुङ, __ मोक्खहुं तं पुणु गुरुयणु पुच्छहु ॥१॥ सोउं चेमं भणियं कालगण-नत्थे(स्थि)त्थ धम्मो पमाणरहिओ त्ति वे(ख)रविसाणं व, पञ्चक्खो जेण न सो, तयभावेनाणुमेओ बि । तओ अज्जो पियामहाणुकारी ए[स] खलु को वि डोकरो त्ति । संजायासंको सागरो भणइ-नस्थि धम्मो त्ति वोत्तुं जुज्जइ जीहाए, न 'उण जुत्तीए जेण पक्खकज्जा धम्म(म्मा)धम्मा वि पञ्चक्खा । अवि य(९) रूपमइ मुहसमिद्धी, दाणाइ विसेसओ सपुण्णाणं । विप्फुरद व सकारो, नियनिव्वा(?) ते वि नन्नेसि ॥२॥ (१०) इय धम्माधम्मफलं, पञ्चख जेण दीसए साहु । ता मोत्त[म] हम्मं आयरेण धम्मं चिय करेसु ॥३॥ एवं च सत्थं (त्य)विणोएण. चिट्ठति ते जाव कइवयवासराणि ताव संपत्ता तत्थ कालगसीसा । ते य दळूण भब्भुष्टिओ सागरचंदसूरी । पुच्छिओ य सो तेहि-आगया सख(ख)मासमणा इह केइ न व । सोउं संकिओ सो भणइ-न नाणामि खमासमणा, अज्जओ पुण एक्कओ आगओ, तेणागंतुकामो सिट्ठो सूरी । ___एत्यंतरम्मि य वियारभूमीओ आगओ कालगसूरी । अब्भुहिउँ च पाहुणयसाहिं वंदिओ भावसारं संजायसंके बयस्थियाले सागरचंदे केण-(संजायसंकेण य पुच्छिया ते सागरचंदेण ! )-को एसो ! । तेहिं मणिय-काल[ग]सरी । तओ ससंभमं पायावलत्तो(ग्गो) सागरचंदो सूरी-मिच्छामि दुक्कड जं मए आसाइयं ति भणंतो सम्म पियामहे खामेइ । भणइ सविलक्खो-भगवं | जइ वि मु(सु)क्खो हं तहा वि केरिसं वक्खाणेमि । कालगसूरीहिं विलठ्ठ, किं तु मा गव्वं वि(व)हेज्जासु त्ति बोत्तुं कराविओ सो(सा)मं, ठाविऊणेगच्छ (त्थ)वालयापत्थुलज्ज(ग), तओ वि उद्धरिउं पक्खेवाविओ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy