SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ श्रीभद्रेश्वरसूरिविरचिता प्रत्यक्षर गणनया, सर्वग्रन्थाग्रमस्य जातानि । प्रयोदशसहस्राण्यष्टषष्टियुतान्यष्टशतानि (१३८६८) ॥११॥ प्र० १३८६८ ॥ कल्याणमस्तु । प्रन्थप्रशस्तिः श्रीकृष्णर्षिगच्छे तपापक्षे भ०श्रीपुण्यवर्धनसूरयस्तेषां पट्टे भट्टारकश्रीश्रीजयसिंघ(ह)सूरयस्तपट्टे भ० श्रीश्रीविनयचन्द्रसूरीश्वराणां शिष्यगणिगोरापठनार्थम् ॥ श्रीभद्रेश्वरसूरिविरचिता-कथावल्यन्तर्गता कालिकाचार्यकथा । [ लेखनसंवत् १४९७-रचनासंवत् १२ शताब्धि ] (१) धम्म कहिउं सीलं, अस्स ति रुत्तिओ (?) य धम्मकही। सायसयं ति विसेसिया (य), वाओ य तवो य जस्स ति ॥१॥ (२) सो वाई य तवस्सी, विजाबलीउ(लिओ) य नाम विज्ज ति । पायलेवाइसिद्धो, सुकव्वकत्ता कवि(वी) नाम ॥२॥ (३) एय गुणा य पुरिसा, अट्ठपभावगा परयणस्सा (2) । एको वि य पुण्णप्पा, कोइ जहा कालगज्जो ति ॥३॥ कालगायरियकहा भण्णइ अवंतीविस(ए) उज्जेणीनयरीए दप्पणो नाम राया । तस्स य किर केणावि जोगिएण दिन्ना गदहीनाम विना । सा य जत्थ साहगनिउत्ता तस्समुहा होउं विउन्विय गद्दभीरूवा नाहे(दे)इ, जो य तिरिलो मणुभो वा रिव(बु)संतिओ तस्सदं सुणेइ सो सव्वो रुहिरं वर्मतो भयविहलो नट्ठसन्नो निवडइ । सिद्धा, य विहिसाहणेणं दप्पणरण्णो गद्दभीविज्ज त्ति गदहिल्लो नाम सो पसिद्धि गओ । पलंबतयाति जिणसासणमुज्जेणी (8), तन्मज्झे पवयणपुरिसो सरिसमण्णिओ कालगायरिओ नाम, अवि य-- (४) संविग्गो मज्झत्थो, संतो मउओ रिजू मुसंतुट्ठो । गीयत्यो कडजोगी, भावण्ण लद्धिसंपण्णो ॥१॥ (५) देसणियाओ देओ, मइमं विण्णाणिओ कवी वाई । नेमित्तिओ य सीओ, उवयारी धारिणी(रणा) बलिया ॥२॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy