________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२]
मलधारि-श्रीहेमचन्द्रसूरिविरचित-पुष्पमालान्तर्गता
कालिकाचार्यकथा। [ रचनासंवत् १२ शताब्दि ]
ननु प्रतिषिद्धं सेवमानोऽप्यसौ कथं न दोषभागित्याह
पडिसिद्धं पि कुर्णतो, आणाए दव्व-खित्त-कालन्नू ।
मुज्झइ विमुद्धभावो, कालयसूरि व्व जं भणियं ॥ अक्षरार्थ पश्चादपि वक्ष्यामः, भावार्थस्तु कथानकेन तावदुध्यते--
नामेण धरावास, अत्थि पुरं जत्थ सव्वभयमुक्के । वेसमणेणं नासीकय व्व दीसंति धणनिवहा ॥१॥ सीहो ध्व वंइरसीहो, वेरिमहाकरिघडाण दुप्पेच्छो । तं पालइ नरनाहो, देवी सुरसुंदरी तस्स ॥२॥ कालो नामेण मुओ, तेसिं चालत्तओ वि' सगुणेहि । सियपक्खससहरो इव, कलाविसेसेहि वित्थरिओ ॥३॥ वयणस्स पंकयं कुवलयाइणो लोयणाइ उवमाए । जुजिम जिए कहमवि, समुदायसिरी पुणोऽणुवमा ॥४॥ कि बहुणा अमरीओ वि, लंघिउं जीए रेहए रुयं । सा नामेण गुणेहि य, सरस्सई आसि से बैहिणी ॥५॥ पत्तो य जोवणभरं, रागद्दोसानलेण पन्जलियं । उज्झंतसुचरियजणं, नाऊण मवाडवि कुमरो ॥६॥ तप्पसमनीरपूरं व, गिहए जिणमयं वयं पंचरं । पंचसयनिवसुअजुओ, गुणसुंदरसूरिपासम्मि ॥७॥ पहिणी विहु पडिबुद्धा, गिण्डइ दिक्खं करेइ उग्गतवं । इयरो वि थेवदियहेहि, चेव पढिऊण बहुमुत्तं ॥८॥ गीयत्यो संजाओ, अणेयविज्जाइअइसयसमग्गो ।
मूरिपए उवविठ्ठो, विहरंतो अह कयाइ इमो ॥९॥
P आदर्श श्लोकोऽयमधिको दृश्यते-अणुसरि आगमवयणं, सिसिकालयसूरिजुगपहाणेहिं । पज्जोसवणचउत्थी, जह भायरिया तह सुणेह। २ वयरसिंहो C ३ वि जो सगुणो M | ४ सु जे एकेक M | ५ भगिणी C ६ परम C . निवेहिं जुओ C ८ वि थोव •CPI
For Private And Personal Use Only