SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २० श्रीदेवचन्द्रसूरिविरचिता ( ११४) जीहाए वि लिहतो, न मद्दओ सारणा जहिं णत्थि । डंडेण वि ताडेंतो, स भद्दओ सारणा जत्थ ॥ १८॥ (११५) सारणमाइ जिउत्तं, मच्छं पि य गुणगणेण परिहीणं । परिवत्तणावग्गो, चइज्ज इह सुत्तविहणाओ || १९| 'तुब्भे यदुव्विणीया, आणाए अवट्टमाण त्ति काऊण परिचत्ता ता पावा ! ओसरह मम दिडीपहाओ, अण्णहा भणेसह ण कहियं 'ति । तओ भीया सेज्जायरं खमावेत्ता भणति । अवि य पर्सीएडं । (११६) दंसेहि एगवारं, अम्ह गुरू जेण तं आमाणिसपरा, जावज्जीवई वट्टामो (११७) किं बहुणा सुरीणं, संपइ हियइच्छियं तो कुणसु दयं सावय 1, साहेहि ॥२०॥ करेस्सामो । 934 कहि गया ' गुरुपो ! ॥२१॥ Acharya Shri Kailassagarsuri Gyanmandir तओ 'सम्मं उवट्टिय ' त्ति नाऊणं कहिय सम्भावं पेसिया तत्थ । गच्छंतं च साहुवंदं लोगो पुच्छर को एस वहे ? ते भांति - कालगसूरी । सुयं च सवणपरंपराए सागरचंदे सूरिणा पियामहागमणं । पुच्छिओ कालगसूरी - अज्जय ! किं मम पियामहो समागच्छइ ! तेण भणियं - अम्माहि" वि समायण्णियं । तओ अणम्मि दिने तयणुमग्गलग्गं पत्तं साहुवंदं । अन्भुट्ठियं सागरचंदेण । तेहिं भणियै उवविसिह तुम्भे, साहुणो चैव एए, गुरुणो उण पुरओ समागया । आणि भणियं को वि इत्थाऽगओ वडेकरमेगं मोतूण । इत्थंतरम्मि समागया बियारभूमीओ कालगसूरिणो । अब्भुट्टिया य पाहुणैर्गेसाहुवंदेण । सागरचंदेण भणियं - किमेयं । साहूहिं भणियं भगवंतो कालगसूरिणो एएत्ति । तओ लज्जिएं उन्मट्ठित्ता खामिया, बहुं च झूरियमादत्तो । गुरूहिं भणियं मा संतप्प, न तुज्झ भावदोसो किंतु पमयेदोसो | अष्णया य वालुयाए पच्छ्यं भरावेत्ता एगव्थ पुंजाविओ, पुणो वि भराविओ पुणो वि पुंजाविओ, एवं च भरिओव्विरेयणं कुणंतस्स सेसीहूओ पच्छओ गुरूहिं जहा - बुझियं किंचि ! तेण भणियं ण किंचि । गुरूहिं भणियं - " जस वालुयापच्छओ पडिपुणो तहा सुहम्मसामिस्स पडिपुण्णं सुयनाणं साइसयं च तयविक्खाए जंबूसामिस्स किंचूर्ण अप्पाइस च, तत्तो वि पभवस्स अप्पतरमप्पतराइसयं च जओ छट्ठाण गया ते वि भगवंतो सुव्वंति । एवं च कमसो हियमाणं जाव मह सयासाओ तुह गुरुणो अड्हीणं, तस्स वि सयासाओ तुह हीणतरं ति, किंच पाएण पणढाइसयं अप्पं च दूसमाणुभावाभो सुयं ता मा एवंविण वि सुएण गव्वं उब्वहसु, भणियं च -- ( १९८) आसव्वण्णुमयाओ, तर तमजोगेणं' हुंति महविभवा । मा वह को वि गव्वं, अहमेको पंडिओ एत्थ ||२२|| (११९) इय अच्छे यचरिओ, गामा-ऽऽगर-नगरमंडियं वहं । आणावच्छ्बिहुसिस्स परिवुडो विहरई भयवं ||२३|| ( ५ ), (१२०) अह अण्णया सूरिंदो भासुरैर्बुदी पलंबवणमालो । हार-ऽद्धहार-तिसरय-पालंबो च्छयवच्छयलो ||१|| १९३ साहे AB १९४ ० वाय चिट्ठामो CD, बाए चेट्ठामो GH । १९५ " हेह क° AB | १९६ १९७ • चंदसूCDEH १९८ ● म्हेहिं समा AB १९९० नगेहिं सा H | २०० ● ते EH अन्भुट्टि • EH २०१ यस्स, अ • AB । २०२ " ण होति EH | २०३ बुंदी -शरीरम् । For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy