SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअज्ञातसूरिविरचिता अथान्यदाऽऽनम्य मुदा जिनेन्द्र, सीमन्धरं तीर्थकरं सुरेन्द्रम् । पपच्छ सौधर्मपतिर्लिगोदविचारणाकर्णनसप्रमोदः ॥६१॥ विभोऽधुनाऽऽस्ते भरतेऽपि कश्चिनिगोदतत्त्वार्थविदे विपश्चित् । जिनश्वरोऽप्याह स कालिकार्यों, वेविद्यते सर्वविचारवर्यः ॥६२॥ विमस्य रूपेण समेत्य शक्रो, वेदं वदनात्मनि दम्भवक्रः । संपश्नयामास निगोंदजीवविचारमेवं गुरुरुच्चचार ॥६॥ एकैकशोऽसंख्यनिगोदभाजां, गोला असंख्या अखिलेऽपि लोके । जानीहि चैकैकनिगोदमध्ये, जीवाननन्तानिति सूरिराह ॥६४॥ विज्ञाय पृष्टायुरथामरेन्द्रः , संभाषितः स्वीकृतस्वीयरूपः । मरिं नमस्कृत्य तदालयस्य, द्वारं परावर्त्य जगाम धाम ॥६५॥ गीतार्थशिष्यं स्वपदं प्रदाय, समाधिना योऽनशनं विधाय । घामाप संघाय चतुर्विधाय, सः कालिकः सूरिवरः शिवाय ॥६६॥ इत्थं कालिकसरिराजचरितं सम्यकथाया मया, वृद्धाया(देभ्यो?) अवगम्य रम्यमहिमं संक्षेपतो भाषितम् । ये कल्पागमवाचने सविजया व्याख्यान्ति वर्षे प्रति, श्रीमन्तो विबुधवजे तिलकता लब्ध्वा शिवं यान्ति ते ॥७॥ (शार्दूलविक्रीडितवृत्तम् ) ॥ इति श्रीकालिकाचार्यकथानकं समाप्तम् ॥ मंगलमस्तु श्रीसंघस्य ॥छ।। श्री ॥१॥ - For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy