SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८७ कालिकाचार्यकथा । क्रीडतां बहिण्याने, कुमाराः(राणां-बालानां १) शकभूपतेः । पपात कन्दुकः कूपे, ततस्ते यज्बु(जजु)राकुलाः ॥३१॥ झातोदन्तेन तेनैभ्यो, धनुः कृत्वा करे निजे । शरं परेण संयोज्य कर्षितः कन्दुकोऽवटाव ॥३२॥ इत्यंकृत्य तमानीय, कुमारेभ्यो ददौ मुनिः । तेनेत्यं यत् कृतं तैस्तत्(द), गत्वा भूपे निवेदितम् ॥३३॥ समाहृयाऽवधूतं तं, सत्कृत्य स्वकमक्तितः । स नगौ हर्षपूरेण, किमर्थं त्वमिहागतः ? ॥३४॥ तेनोक्तं मिलनार्थ ते, नापरं कार्यमस्ति मे । स मुनिस्तेन भूपेन, स्थापितो निजसंनिधौ ॥३५॥ विद्याकलाकलापेन, प्रस्तावाऽऽपन्नवार्तया ।। तं तथा रञ्जयन् सोऽपि, न तिष्ठेत् तं विना यथा ॥३६॥ नृपं चिन्ताकुलं वीक्ष्यान्यदा सुरिरुवाच तम् । स्वत्समीपे सनामाङ्का, क्षुरिका पुटिका कथम् ? ॥३७॥ ततस्तमूचे मत्स्वामी, मामित्थं ज्ञापयत्यसौ । म्रियस्व क्षुरिकां लात्वा, पीत्वा च पुटिकाविषम् ॥३८॥ चतुर्नवतिभूपानामन्येषामपि मादृशाम् । इत्यादेशं प्रदत्तेऽसौ, तेन चिन्ताऽऽतुरोऽस्म्यहम् ॥३९॥ सूरिजंगाद हे राजन् !, मा चिन्तां कुरु सर्वथा । यूयं मिलत सर्वत्र, यथाऽहं वच्मि किञ्चन ॥४०॥ तद्वाक्या[व] त्वरितं तेन, मिलिताः सकलाः शकाः । भो! सर्वथा न मेतव्यमित्युक्त्वे(क्ते)ऽवक् मुनिस्ततः ॥४१॥ कात्वा परिकरं सर्वमिहाऽऽयान्तु समुत्सुकाः । सर्वैः संभूय भूयो यद्, गम्यते मालवं पति ॥४२॥ इत्यं कृते शकाः सर्वे, समाजग्मुः ससैन्यकाः । पुरस्कृत्यावधूतं तं, चेलुस्ते भयविहलाः ॥४३॥ अव(वि)च्छिन्नमयाणैस्ते, गताः सौराष्ट्रमण्डलम् । तदाऽऽजगाम वर्षः, प्रवासगमनापहः ॥४४॥ मेघा गर्जन्ति गाढं दस(श)दिशि चपलोद्योतते विद्युदेषा, __दृश्येते चन्द्र-सूर्यावहनि न निधि नो भूतलं पूर्णमद्भिः। आवासे सेशे)रते ते सुधनिन इतरे बाह्यभूमौ भ्रमन्ते, बप्तारोऽनानि सर्वाण्यपि धरणितलं कृष्य(?) हर्षाद् वपन्ते ॥४५॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy