________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५
कालिकाचार्यकथा । विहरन्तस्ततस्ते चाप्रतिबद्धं विबुद्धये ।। आययुर्नगरे तत्र, बहिश्च समासरन् ॥९७॥ राजा श्रीषलमित्रोऽपि, ज्ञात्वाऽभिमुखमभ्यगात् । उत्सवातिशयात् मूरिप्रवेशं विदधे मुदा ॥९८॥ उपदेशामृतस्तत्र, सिञ्चन् भव्यानसौ प्रभुः । पुष्करावर्त्तवत् तेषां, विश्वं तापमनीनशत् ॥१९॥ श्रीमच्छकुनिकातीर्थस्थितं श्रीमुनिसुव्रतम् । प्रणम्य तच्चरित्राख्यादिभिपमवोधयत् ॥१०॥ अन्येधुस्तत्पुरोधाश्च, मिथ्यात्वग्रहसद्ग्रहः । कुविकल्पवितण्डामिर्वदन् वादे जितः स तैः ॥१०॥ वतोऽनुकूलवृत्त्याऽथ, तं मुरिमुपसर्गयन् । उवाच दम्भमत्या स, राजानमृजुचेतसम् ॥१०२॥ नाथामी गुरवो देवा इव पूज्या जगत्यपि । एतेषां पादुका पुण्या, जनैर्धार्या स्वमूर्धनि ॥१०३॥ किश्चिद् विज्ञप्यते लोकभूपालानां हितं मया । अवधारय तचित्ते, भक्तिश्चेन्मातुले गुरौ ॥१०॥ विशतां नगरान्तर्यचरणा बिम्बिताः पथि । उल्लापन्ते जनैरन्यैः, सामान्यैस्तदघं बहु ॥१०॥ धर्मार्जनं तनीयोऽत्रापरं कुरु महामते ! । प्रतीत आर्जवाद् राजा, माहास्ते सङ्कटं महत् ॥१०६॥ विद्वांसो मातुलास्तीर्थरूपाः सर्वाचिंता इमे । तथा वर्षा अवस्थाप्य, पार्यन्ते मेषितुं किमु ॥१०॥ द्विजः माह महीनाथ !, मन्त्रये ते हितं मुखम् । तव धर्मों यतस्ते च, प्रयास्यन्ति स्वयं सुखात् ॥१०॥ नगरे डिण्डिमो वाधः, सर्वत्र स्वामिपूजिताः । पतिलाभ्या वराहारैर्गुरवो राजशासनात् ॥१०९॥ आहारमाधाकर्मादि, दृष्ट्वाऽनेषणयाऽन्वितम् । स्वयं ते निर्गमिष्यन्ति, काऽप्यश्लाघा न ते पुनः ॥११॥ अस्त्वेवमिति राज्ञोक्ते, स तथेति व्यधात् पुरे । अनेषणां च ते दृष्ट्वा, यतयो गुरुमभ्यधुः ॥११॥ पभो ! सर्वत्र मिष्टान्नाहारः संप्राप्यतेतराम् । गुरुराहोपसोऽयं प्रत्यनीकादुपस्थितः ॥११२॥
For Private And Personal Use Only