SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ श्रीमहेश्वरसूरिविरचिता नत्वा स्तुत्वा च सूरीन्द्रमिन्द्रः स्वं स्थानमभ्यगात् । मूरिः स्वायु परिमाणं, ज्ञात्वा संलेखनां व्यधात् ॥८६॥ इति श्रीकालकाचार्याः, कृत्वा प्रवचनोनतिम् । यथाऽऽयुः पालयित्वा तेऽनशनेन दिवं ययुः ॥८॥ श्रीरत्नसिंहसूरीणामन्तेवासी कथामिमाम् । चक्रे विनयचन्द्राऽऽख्य[:], संक्षिप्तरुचिहेतवे ॥४८॥ यो गईभिल्लं जगदेकमल्लं, समूलमुन्मूलयति स्म राज्यात् । आनीतवान् पयुख(प)णाऽऽख्यपर्व, दिने चतुर्थ्यां स गुरु[:] श्रिये वः ॥८९॥+ ___ इति श्रीकालिकसूरिकथानकम् ॥ D आदर्श प्रान्तोल्लेखः—सं. १६१२ वर्षे ॥ श्रीरस्तु ॥ P आदरों प्रान्तोल्लेखः ___ सं० १३४४[:] वर्षे वैशाखशुदौ अक्षततृतीयायां सोमे पर्युषणाकल्पपुस्तिका लिखिता । तस्मिमेवादशैंऽन्याक्षरैलिखितमिदम्-- श्रीवर्द्धमानो जु.... सितमूलः पार्थादिसद्वृत्तपृथुम.... । ....शाखोजतगच्छगुच्छः श्रेयःफलं यच्छतु कल्पवृक्षः । शिवमस्तु श्रीः ॥ [१६] पलिवालगच्छीयश्रीमहेश्वरसूरिविरचिता कालिकाचार्यकथा। [ लेखनसं० १३६५ ] ॐ नमः सर्वज्ञाय ॥ पश्चम्यां विदितं पर्व, चतुर्थी येन निर्मितम् । श्रीमतः कालिकाचार्यगुरोस्तस्य कथोच्यते ॥१॥ + P आदर्श नास्येतदन्तिम पथद्वयम् । १ श्रमीधि °P, °श्चमीसंस्थितं H। २ श्रीमत्संघप्रसादेन, तत्कथा बुध्यते मया P, सांवत्सरीयं तस्योः कथा संप्रति कथ्यते । For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy